ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 270.

     Idhāpi mahāpurisassa heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā
guṇānubhāvā ca vibhāvetabbāti.
                   Saccasavhayapaṇḍitacariyāvaṇṇanā niṭṭhitā.
                           ----------
                       9. Vaṭṭapotakacariyāvaṇṇanā
       [72] "punāparaṃ yadā homi        magadhe vaṭṭapotako
            ajātapakkho taruṇo         maṃsapesi kulāvake.
       [73] Mukhatuṇḍakenāharitvā        mātā posayatī mamaṃ
            tassā phassena jīvāmi       natthi me kāyikaṃ balaṃ.
       [74] Saṃvacchare gimhasamaye        davaḍāho padippati
            upagacchati amhākaṃ          pāvako kaṇhavattani.
       [75] Dhamadhamā 1- iti evaṃ       saddāyanto mahāsikhī
            anupubbena jhāpento       aggi mama upāgami.
       [76] Aggivegabhayā bhītā         tasitā mātāpitā mama
            kulāvake maṃ chaḍḍetvā      attānaṃ parimocayuṃ.
       [77] Pāde pakkhe pajahāmi       natthi me kāyikaṃ balaṃ
            sohaṃ agatiko tattha         evaṃ cintesahaṃ tadā.
       [78] Yesāhaṃ upadhāveyyaṃ        bhīto tasitavedhito
            te maṃ ohāya pakkantā     kathaṃ me ajja kātave"ti.
@Footnote: 1 pāḷi. dhamadhamaṃ iti (syā)



The Pali Atthakatha in Roman Character Volume 52 Page 270. http://84000.org/tipitaka/read/attha_page.php?book=52&page=270&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=5987&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=5987&pagebreak=1#p270


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]