ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 274.

     Iti mahāsatto "sace mayhaṃ pakkhānaṃ atthibhāvo, te ca pasāretvā
ākāse apatanabhāvo, pādānaṃ atthibhāvo, te ca ukkhipitvā avañcanabhāvo,
mātāpitūnaṃ maṃ kulāvakeyeva chaḍḍetvā palātabhāvo ca saccasabhāvabhūto eva,
jātaveda etena saccena tvaṃ ito paṭikkamā"ti kulāvake nipannova saccakiriyaṃ
akāsi. Tassa saha saccakiriyāya soḷasakarīsamatte ṭhāne jātavedo paṭikkami.
Paṭikkamanto ca na jhāyamānova 1- araññaṃ gato, udake pana opilāpitaukkā viya
tattheva nibbāyi. Tena vuttaṃ:-
       [82] "saha sacce kate mayhaṃ      mahāpajjalito sikhī
            vajjesi soḷasakarīsāni       udakaṃ patvā yathā sikhī"ti.
     Sā panesā bodhisattassa vaṭṭakayoniyaṃ tasmiṃ samaye buddhaguṇānaṃ āvajjanapubbikā
saccakiriyā anaññasādhāraṇāti āha "saccena me samo natthi, esā me
saccapāramī"ti. Teneva hi tassa ṭhānassa sakalepi imasmiṃ kappe agginā
anabhibhavanīyattā taṃ kappaṭṭhiyapāṭihāriyaṃ nāmaṃ jātaṃ.
     Evaṃ mahāsatto saccakiriyavasena attano tattha vāsīnaṃ sattānañca sotthiṃ
katvā jīvitapariyosāne yathākammaṃ gato. Tadā mātāpitaro etarahi mātāpitaro
ahesuṃ, vaṭṭakarājā pana lokanātho.
     Tassa heṭṭhā vuttanayeneva sesapāramiyopi yathārahaṃ niddhāretabbā. Tathā
dāvaggimhi tathā bheravākārena avattharitvā āgacchante tasmiṃ vaye ekako hutvāpi
sāradaṃ anāpajjitvā saccādidhammaguṇe buddhaguṇe ca anussaritvā attano eva
ānubhāvaṃ nissāya saccakiriyāya tattha vāsīnampi sattānaṃ sotthibhāvāpādanādayo
ānubhāvā vibhāvetabbāti.
                     Vaṭṭapotakacariyāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 Sī. najjhāyamānova



The Pali Atthakatha in Roman Character Volume 52 Page 274. http://84000.org/tipitaka/read/attha_page.php?book=52&page=274&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=6075&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=6075&pagebreak=1#p274


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]