ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 280.

      Tassa heṭṭhā vuttanayeneva sesapāramiyopi niddhāretabbā. Tathā attano
samānajātikānaṃ khādanaṭṭhāne macchayoniyaṃ nibbattitvā taṇḍulakaṇamattampi macchaṃ
ādiṃ katvā kassacipi pāṇino akhādanaṃ, tiṭṭhatu khādanaṃ ekasattassapi aviheṭhanaṃ,
tathā saccakaraṇena devassa vassāpanaṃ, udake parikkhīṇe kalalagahane nimujjanavasena
attanā anubhavamānaṃ dukkhaṃ vīrabhāvena agaṇetvā ñātisaṅghasseva taṃ dukkhaṃ attano
hadaye katvā asahantassa sabbabhāvena karuṇāyanā, tathā ca paṭipattīti evamādayo
guṇānubhāvā vibhāvetabbāti.
                     Maccharājacariyāvaṇṇanā niṭṭhitā.
                           -----------
                      11. Kaṇhadīpāyanacariyāvaṇṇanā
       [92] Punāparaṃ yadā homi         kaṇhadīpāyano isi
            paropaññāsavassāni         anabhirato cariṃ ahaṃ.
       [93] Na koci etaṃ jānāti       anabhiratimanaṃ mama
            ahampi kassaci nācikkhiṃ       aratiṃ me ca ratimānase.
       [94] Sabrahmacārī maṇḍabyo       sahāyo me mahāisi
            pubbakammasamāyutto         sūlamāropanaṃ labhīti.
       #[92] Ekādasame kaṇhadīpāyano isīti evaṃnāmako tāpaso. Bodhisatto hi
tadā dīpāyano nāma attano sahāyaṃ maṇḍabyatāpasaṃ sūle uttāsitaṃ upasaṅkamitvā
tassa sīlaguṇena taṃ avijahanto. Tiyāmarattiṃ sūlaṃ nissāya ṭhito tassa sarīrato
paggharitvā patitapatitehi lohitabindūhi sukkhehi kāḷavaṇṇasarīratāya "kaṇhadīpāyano"ti
pākaṭo ahosi. Paropaññāsavassānīti sādhikāni paññāsavassāni, accantasaṃyoge



The Pali Atthakatha in Roman Character Volume 52 Page 280. http://84000.org/tipitaka/read/attha_page.php?book=52&page=280&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=6208&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=6208&pagebreak=1#p280


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]