ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 289.

Mama appiyabhāvaṃ neva jāniṃsu. Ahaṃ hi te piyacakkhūhiyeva olokemīti dīpeti. Etena
saccenāti sace ahaṃ dadamānopi vipākaṃ asaddahitvā attano anicchāya demi,
anicchabhāvañca me pare na jānanti, etena saccena suvatthi hotūti attho.
Itaragāthāya tātāti puttaṃ ālapati. Pahūtatejoti balavaviso. Patarāti padarā, ayameva
vā pāṭho. Udiccāti uddhaṃ gantvā, vammikabilato uṭṭhahitvāti attho. Idaṃ
vuttaṃ hoti tāta yaññadatta tasmiñca āsivise tava ca pitari appiyabhāvena mayhaṃ koci
viseso natthi, tañca pana appiyabhāvaṃ ṭhapetvā ajja mayā na koci jānāpitapubbo,
sace etaṃ saccaṃ, etena saccena suvatthi hotūti.
     Evaṃ bodhisatto kumāre aroge jāte tassa pitaraṃ "dānaṃ dadantena nāma
kammañca phalañca saddahitvā dātabban"ti kammaphalasaddhāya nivesetvā sayaṃ anabhiratiṃ
vinodetvā jhānābhiññāyo uppādetvā āyupariyosāne brahmalokaparāyaṇo
ahosi. Tadā maṇḍabyo ānandatthero ahosi, tassa bhariyā visākhā, putto
rāhulatthero, āṇimaṇḍabyo sāriputtatthero, kaṇhadīpāyano lokanātho.
     Tassa idha pāḷiyā āruḷhā saccapāramī, sesā ca pāramiyo heṭṭhā
vuttanayeneva niddhāretabbā. Tathā anavasesamahābhogapariccāgādayo guṇānubhāvā
vibhāvetabbāti.
                    Kaṇhadīpāyanacariyāvaṇṇanā niṭṭhitā.
                         ---------------
                      12. Mahāsutasomacariyāvaṇṇanā
       [105] Dvādasame sutasomo mahīpatīti evaṃnāmo khattiyo. Mahāsatto hi
tadā kururaṭṭhe indapatthanagare korabyassa rañño aggamahesiyā kucchimhi nibbatti,
taṃ sutavittatāya candasamānasommavaravaṇṇatāya ca 1- "sutasomo"ti sañjāniṃsu. Taṃ vayappattaṃ
@Footnote: 1 Sī....sommavadanatāya ca



The Pali Atthakatha in Roman Character Volume 52 Page 289. http://84000.org/tipitaka/read/attha_page.php?book=52&page=289&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=6410&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=6410&pagebreak=1#p289


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]