ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 300.

Mahāsattassa ovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggapuraṃ
pūrayiṃsu. Tadā porisādo aṅgulimālatthero ahosi, kāḷahatthiamacco sāriputtatthero,
nandabrāhmaṇo ānandatthero, rukkhadevatā mahākassapatthero, rājāno buddhaparisā,
mātāpitaro mahārājakulāni, sutasomamahārājā lokanātho.
     Tassa heṭṭhā vuttanayeneva sesapāramiyopi niddhāretabbā. Tathā
alīnasattucariyāvaṇṇanāya viya mahāsattassa guṇānubhāvā vibhāvetabbāti.
                    Mahāsutasomacariyāvaṇṇanā niṭṭhitā.
                         Saccapāramī niṭṭhitā.
                          ------------
                      13. Suvaṇṇasāmacariyāvaṇṇanā
       [111] Terasame sāmo yadā vane āsinti himavantasmiṃ migasammatāya nāma
nadiyā tīre mahati araññe sāmo 1- nāma tāpasakumāro yadā ahosi. Sakkena
abhinimmitoti sakkassa devānamindassa upadesasampattiyā jātattā sakkena
nibbattito janito. Tatrāyaṃ anupubbikathā:- atīte bārāṇasito avidūre nadiyā
tīre eko nesādagāmo ahosi. Tattha jeṭṭhanesādassa putto jāto, tassa
"dukūlo"ti nāmamakaṃsu. Tassā eva nadiyā paratīrepi eko nesādagāmo ahosi.
Tattha jeṭṭhanesādassa dhītā jātā, tassā "pārikā"ti nāmamakaṃsu. Te ubhopi
brahmalokato āgatā suddhasattā. Tesaṃ vayappattānaṃ anicchamānānaṃ āvāhavivāhaṃ
kariṃsu. Te ubhopi kilesasamuddaṃ anotaritvā brahmāno viya ekato vasiṃsu. Na ca kiñci
nesādakammaṃ karonti.
@Footnote: 1 Ma. suvaṇṇasāmo



The Pali Atthakatha in Roman Character Volume 52 Page 300. http://84000.org/tipitaka/read/attha_page.php?book=52&page=300&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=6658&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=6658&pagebreak=1#p300


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]