ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 306.

Ahosi. Mātāpitūnaṃ cakkhūni uppajjiṃsu. Iti mahāsattassa arogatā, mātāpitūnañca
cakkhupaṭilābho, aruṇuggamanaṃ, tesaṃ catunnampi assameyeva avaṭṭhānanti 1- sabbaṃ
ekakkhaṇeyeva ahosi.
     Atha mahāsatto raññā saddhiṃ paṭisanthāraṃ katvā "dhammaṃ cara mahārājā"ti-
ādinā 2- dhammaṃ desetvā uttarimpi ovaditvā pañca sīlāni adāsi. So tassa
ovādaṃ sirasā paṭiggahetvā vanditvā bārāṇasiṃ gantvā dānādīni puññāni
katvā saggaparāyaṇo ahosi. Bodhisattopi saddhiṃ mātāpitūhi abhiññāsamāpattiyo
nibbattetvā āyupariyosāne brahmalokūpago ahosi. Tadā rājā ānandatthero
ahosi, devadhītā uppalavaṇṇā, sakko anuruddho, pitā mahākassapatthero, mātā
bhaddakāpilānī, sāmapaṇḍito lokanātho.
     Tassa heṭṭhā vuttanayeneva sesapāramiyo niddhāretabbā. Tathā visapītena
sallena dakkhiṇapassena pavisitvā vāmapassato vinivijjhanavasena viddhopi kiñci
kāyavikāraṃ akatvā udakaghaṭassa bhūmiyaṃ nikkhipanaṃ, vadhake aññātepi ñāte viya
cittavikārābhāvo, piyavacanena samudācāro, mātāpituupaṭṭhānapuññato mayhaṃ parihānīti
anusocanamattaṃ, aroge jāte rañño kāruññaṃ mettañca upaṭṭhāpetvā dhammadesanā,
ovādadānanti evamādayo guṇānubhāvā vibhāvetabbāti.
                     Suvaṇṇasāmacariyāvaṇṇanā niṭṭhitā.
                          ------------
                       14. Ekarājacariyāvaṇṇanā
       [114] Punāparaṃ yadā homi        ekarājāti vissuto
            paramaṃ sīlaṃ adhiṭṭhāya        pasāsāmi mahāmahiṃ.
@Footnote: 1 Sī. avatthānanti  2 khu.jā. 28/411-20/164-5



The Pali Atthakatha in Roman Character Volume 52 Page 306. http://84000.org/tipitaka/read/attha_page.php?book=52&page=306&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=6792&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=6792&pagebreak=1#p306


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]