ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 311.

     Tassa divase divase chasu dānasālāsu chasatasahassavissajjanena paccatthikarañño
sakalarajjapariccāgena ca dānapāramī, niccasīlauposathakammavasena pabbajitassa
anavasesasīlasaṃvaravasena ca sīlapāramī, pabbajjāvasena jhānādhigamavasena ca nekkhammapāramī,
sattānaṃ hitāhitavicāraṇavasena dānasīlādisaṃvidahanavasena ca paññāpāramī,
dānādipuññasambhārassa abbhussahanavasena kāmavitakkādivinodanavasena ca vīriyapāramī,
duṭṭhāmaccassa dabbasenarañño ca aparādhasahanavasena khantipāramī, yathāpaṭiññaṃ
dānādinā avisaṃvādanavasena ca saccapāramī, dānādīnaṃ acalasamādānādhiṭṭhānavasena
adhiṭṭhānapāramī, paccatthikepi ekantena hitūpasaṃhāravasena mettājhānanibbattanena ca
mettāpāramī, duṭṭhāmaccena dabbasenena ca katāparādhe hitesīhi attano amaccādīhi
nibbattite upakāre ca ajjhupekkhaṇena rajjasukhappattakāle paccatthikaraññā narake
khittakāle samānacittatāya ca upekkhāpāramī veditabbā. Vuttañhetaṃ:-
                  "panujja dukkhena sukhaṃ janinda
                  sukhena vā dukkhamasayhasāhi
                  ubhayattha santo abhinibbutattā
                  sukhe ca dukkhe ca bhavanti tulyā"ti. 1-
     Yasmā panettha mettāpāramī atisayavatī, tasmā tadatthadīpanatthaṃ sā
eva pāḷi āruḷhā. Tathā idha mahāsattassa sabbasattesu orasaputte viya
samānukampatādayo guṇavisesā niddhāretabbāti.
                     Ekarājacariyāvaṇṇanā niṭṭhitā.
                        Mettāpāramī niṭṭhitā.
                           -----------
@Footnote: 1 khu.jā. 27/12/98



The Pali Atthakatha in Roman Character Volume 52 Page 311. http://84000.org/tipitaka/read/attha_page.php?book=52&page=311&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=6904&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=6904&pagebreak=1#p311


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]