ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 316.

Pariharitukāmassa pabbajjāliṅgaṃ aggahetvā citteneva anavasesaṃ pabbajjāguṇe
adhiṭṭhahitvā paramasukhavihāro, paramappicchatā, pavivekābhirati, upekkhaṇādhippāyena
attano kāyajīvitanirapekkhā, parehi attano upari katavippakārādhivāsanaṃ,
ukkaṃsagatasallekhavutti, bodhisambhārapaṭipakkhānaṃ kilesānaṃ tanubhāvena khīṇāsavānaṃ viya
paresaṃ upakārāpakāresu nibbikārabhāvahetubhūtena sabbattha majjhattabhāvena samuṭṭhāpito
lokadhammehi anupalepo, sabbapāramīnaṃ muddhabhūtāya 1- upekkhāpāramiyā sikhāppattīti
evamādayo guṇānubhāvā vibhāvetabbāti.
                    Mahālomahaṃsacariyāvaṇṇanā niṭṭhitā.
                        Upekkhāpāramī niṭṭhitā.
                    Tatiyavaggassa atthavaṇṇanā niṭṭhitā.
                         ---------------
                         Uddānagāthāvaṇṇanā
            yudhañjayo somanasso       ayogharabhisena ca
            soṇanando mūgapakkho       kapirājā saccasavhayo.
            Vaṭṭako maccharājā ca      kaṇhadīpāyano isi
            sutasomo pure āsi       sāmo ca ekarājā ca
            upekkhāpāramī āsi       iti vuttaṃ 2- mahesināti.
     "yudhañjayo"tiādikā uddānagāthā. Tattha bhisenāti bhisāpadesena mahākañcanacariyaṃ 3-
dasseti. Soṇanandoti iminā soṇapaṇḍitacariyaṃ 4- dasseti. Tathā mūgapakkhoti
@Footnote: 1 ka. buddhabhūtāya  2 cha.Ma. vutthaṃ  3 pāḷi. bhiṃsacariyaṃ (syā)  4 pāḷi.
@soṇanandapaṇḍitacariyaṃ (syā)



The Pali Atthakatha in Roman Character Volume 52 Page 316. http://84000.org/tipitaka/read/attha_page.php?book=52&page=316&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=7016&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=7016&pagebreak=1#p316


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]