ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 34.

             Mahāvātasamuddhata- 1-      vīcimālo mahodadhi
             api laṅgheyya velantaṃ      bodhisattā na dhammataṃ.
             Loke sañjātavaddhāpi      na te bhāvitabhāvino 2-
             limpanti lokadhammehi       toyena padumaṃ yathā.
             Yesaṃ ve attani sneho    nihīyati yathā yathā
             sattesu karuṇāsneho      vaḍḍhateva tathā tathā.
             Yathā cittaṃ vase hoti      na ca cittavasānugā
             tathā kammaṃ vase hoti      na ca kammavasānugā.
             Dosehi nābhibhūyanti        samugghātenti vā na te
             carantā bodhipariyeṭṭhiṃ      purisā jāniyā budhā.
             Tesu cittappasādopi       dukkhato parimocaye
             pagevānukiriyā tesaṃ       dhammassa anudhammato"ti.
                    Paramatthadīpaniyā cariyāpiṭakasaṃvaṇṇanāya
                      akitticariyāvaṇṇanā niṭṭhitā.
                            ---------
                     2.  Saṅkhabrāhmaṇacariyāvaṇṇanā
       [11]  Punāparaṃ yadā homi        brāhmaṇo saṅkhasavhayo
             mahāsamuddaṃ taritukāmo      upagacchāmi paṭṭanaṃ.
@Footnote: 1 Sī....samuṭṭhāta-  2 Ma.bhāvitabhāvanā



The Pali Atthakatha in Roman Character Volume 52 Page 34. http://84000.org/tipitaka/read/attha_page.php?book=52&page=34&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=714&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=714&pagebreak=1#p34


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]