ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 43.

Bodhisattaguṇā idhāpi yathārahaṃ niddhāretabbā. Tathā attano bhogasukhaṃ anapekkhitvā
mahākaruṇāya "dānapāramiṃ pūressāmī"ti dānasambhārasaṃharaṇatthaṃ samuddataraṇaṃ,
tattha ca samuddapatitassapi uposathādhiṭṭhānaṃ, sīlakhaṇḍabhayena devadhītāyapi upagatāya
āhārānāharaṇanti evamādayo mahāsattassa guṇā veditabbā. Idāni vakkhamānesu
sesacaritesu imināva nayena guṇaniddhāraṇaṃ veditabbaṃ. Tattha tattha visesamattameva
vakkhāma. Tenetaṃ vuccati:-
            "evaṃ acchariyā hete    abbhutā ca mahesino .pe.
            Pagevānukiriyā tesaṃ      dhammassa anudhammato"ti.
                    Saṅkhabrāhmaṇacariyāvaṇṇanā niṭṭhitā.
                        ----------------
                      3.  Kururājacariyāvaṇṇanā 1-
      [20]  Punāparaṃ yadā homi       indapatthe 2- puruttame
            rājā dhanañjayo nāma     kusale dasahupāgato.
      [21]  Kaliṅgaraṭṭhavisayā         brāhmaṇā upagañchu maṃ
            āyācuṃ maṃ hatthināgaṃ      dhaññaṃ maṅgalasammataṃ.
      [22]  Avuṭṭhiko janapado        dubbhikkho chātako mahā
            dadāhi pavaraṃ nāgaṃ        nīlaṃ añjanasavhayan"ti.
@Footnote: 1 ka. kurudhammacariyāvaṇṇanā  2 Sī.,Ma. indapatte



The Pali Atthakatha in Roman Character Volume 52 Page 43. http://84000.org/tipitaka/read/attha_page.php?book=52&page=43&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=907&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=907&pagebreak=1#p43


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]