ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 63.

Vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ ciraṃ dīghamaddhānaṃ
pavattittha. Tassa ye sāsanaṃ sabbena sabbaṃ ājāniṃsu, te kāyassa bhedā paraṃ maraṇato
sugatiṃ brahmalokaṃ upapajjiṃsu. Ye na ājāniṃsu, te appekacce paranimmitavasavattīnaṃ
devānaṃ sahabyataṃ upapajjiṃsu, te appekacce nimmānaratīnaṃ .pe. Tusitānaṃ yāmānaṃ
tāvatiṃsānaṃ cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjiṃsu. Ye sabbanihīnā, te
gandhabbakāyaṃ paripūresuṃ. Iti mahājano yebhuyyena brahmalokūpago saggūpago ca
ahosi. Tasmā devabrahmalokā paripūriṃsu. Cattāro apāyā suññā viya ahesuṃ.
     Idhāpi akittijātake 1- viya bodhisambhāraniddhāraṇā veditabbā:- tadā satta
rājāno mahātherā ahesuṃ, sesaparisā buddhaparisā, mahāgovindo lokanātho. Tathā
reṇuādīnaṃ sattannaṃ rājūnaṃ aññamaññāvirodhena yathā sakarajje patiṭṭhāpanaṃ, tathā
mahati sattavidhe rajje tesaṃ atthadhammānusāsane appamādo, "brahmunāpi sākacchaṃ
samāpajjatī"ti  pavattasambhāvanaṃ yathābhūtaṃ kātuṃ cattāro māse paramukkaṃsagato
brahmacariyavāso, tena brahmuno attani samāpajjanaṃ, brahmuno ovāde ṭhatvā sattahi
rājūhi sakalena ca lokena upanītaṃ lābhasakkāraṃ kheḷapiṇḍaṃ viya chaḍḍetvā aparimāṇāya
khattiyabrāhmaṇādiparisāya anupabbajjānimittāya pabbajjāya anuṭṭhānaṃ, 2- buddhānaṃ
sāsanassa viya attano sāsanassa cirakālānuppabandhoti evamādayo guṇānubhāvā
vibhāvetabbāti.
                    Mahāgovindacariyāvaṇṇanā niṭṭhitā.
                          -------------
                     6.  Nemirājacariyāvaṇṇanā 3-
           [40]  "punāparaṃ yadā homi        mithilāyaṃ puruttame
                  nemi nāma mahārājā      paṇḍito kusalatthiko.
@Footnote: 1 khu.jā. 27/83-103/280-2     2 Ma. anupaṭṭhānaṃ     3 cha.Ma. nimirājacariyā....



The Pali Atthakatha in Roman Character Volume 52 Page 63. http://84000.org/tipitaka/read/attha_page.php?book=52&page=63&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=1353&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=1353&pagebreak=1#p63


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]