ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 71.

     Tassa idhāpi heṭṭhā vuttanayeneva bodhisambhārā niddhāretabbā. Tathā
brahmalokasampattiṃ pahāya pubbe attanā pavattitaṃ kalyāṇavattaṃ anuppabandhessāmīti
mahākaruṇāya manussaloke nibbattanaṃ, uḷāro dānajjhāsayo, tadanurūpā dānādīsu
paṭipatti, mahājanassa ca tattha patiṭṭhāpanaṃ, yāva devamanussānaṃ patthaṭayasatā, sakkassa
devarājassa upasaṅkamane ativimhayatā, 1- tena dibbasampattiyā nimantiyamānopi taṃ
analaṅkaritvā puññasambhāraparibrūhanatthaṃ puna manussavāsūpagamanaṃ, lābhasampattīsu
sabbattha alaggabhāvoti evamādayo guṇānubhāvā niddhāretabbāti.
                     Nemirājacariyāvaṇṇanā niṭṭhitā.
                         ---------------
                      7.  Candakumāracariyāvaṇṇanā
           [45] Punāparaṃ yadā homi       ekarājassa atrajo
                nagare pupphavatiyā        kumāro candasavhayo.
           [46] Tadāhaṃ yajanā mutto      nikkhanto yaññavāṭato
                saṃvegaṃ janayitvāna        mahādānaṃ pavattayiṃ.
           [47] Nāhaṃ pivāmi khādāmi      napi bhuñjāmi bhojanaṃ
                dakkhiṇeyye adatvāna     api chappañca rattiyo.
           [48] Yathāpi vāṇijo nāma      katvāna bhaṇḍasañcayaṃ
                yattha lābho mahā hoti    tattha taṃ harati bhaṇḍakaṃ.
           [49] Tatheva sakabhuttāpi 2-     pare dinnaṃ mahapphalaṃ
                tasmā parassa dātabbaṃ     satabhāgo bhavissati.
@Footnote: 1 Ma. avimhayatā     2 pāḷi. sakabhuttaṃpi



The Pali Atthakatha in Roman Character Volume 52 Page 71. http://84000.org/tipitaka/read/attha_page.php?book=52&page=71&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=1534&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=1534&pagebreak=1#p71


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]