ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

Page 91.

       Tassa idhāpi vuttanayeneva yathārahaṃ pāramiyo niddhāretabbā. Tathā divase divase
yathā adinnapubbaṃ bāhiradeyyadhammavatthu na hoti, evaṃ aparimitaṃ mahādānaṃ
pavattentassa tena aparituṭṭhassa kathaṃ nu kho ahaṃ ajjhattikavatthukaṃ dānaṃ dadeyyaṃ, kadā
nu kho maṃ koci āgantvā ajjhattikaṃ deyyadhammaṃ yāceyya, sace hi koci yācako me
hadayamaṃsassa nāmaṃ gaṇheyya, kaṇayena naṃ nīharitvā pasannaudakato sanāḷaṃ padumaṃ uddharanto
viya lohitabinduṃ paggharantaṃ hadayaṃ nīharitvā dassāmi. Sace sarīramaṃsassa nāmaṃ
gaṇheyya, avalekhanena tālaguḷapaṭalaṃ uppāṭento viya sarīramaṃsaṃ uppāṭetvā dassāmi.
Sace lohitassa nāmaṃ gaṇheyya, asinā vijjhitvā yantamukhe vā patitvā upanītaṃ bhājanaṃ
pūretvā lohitaṃ dassāmi. Sace pana koci "gehe me kammaṃ nappavattati, tattha me
dāsakammaṃ karohī"ti vadeyya, rājavesaṃ apanetvā tassa attānaṃ sāvetvā dāsakammaṃ
karissāmi. Sace vā pana koci akkhīnaṃ nāmaṃ gaṇheyya, tālamiñjaṃ nīharanto viya
akkhīni uppāṭetvā tassa dassāmīti evaṃ anaññasādhāraṇavasībhāvappattānaṃ
mahābodhisattānaṃyeva āveṇikā uḷāratarā parivitakkuppatti, cakkhuyācakaṃ labhitvā
amaccāpārisajjādīhi nivāriyamānassāpi tesaṃ vacanaṃ anādiyitvā attano
parivitakkānurūpaṃ paṭipattiyā ca paramā pītipaṭisaṃvedanā, tassā pītimanatāya avitathabhāvaṃ
nissāya sakkassa purato saccakiriyākaraṇaṃ, tena ca attano cakkhūnaṃ paṭipākatikabhāvo,
tesañca dibbānubhāvatāti evamādayo mahāsattassa guṇānubhāvā veditabbāti.
                      Sivirājacariyāvaṇṇanā niṭṭhitā.
                         --------------
                      9.  Vessantaracariyāvaṇṇanā
     [67]  Yā me ahosi janikā      phussatī nāma khattiyā
           sā atītāsu jātīsu        sakkassa mahesī piyā.



The Pali Atthakatha in Roman Character Volume 52 Page 91. http://84000.org/tipitaka/read/attha_page.php?book=52&page=91&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=1970&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=1970&pagebreak=1#p91


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]