ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 206.

Atirekapaṇṇāsadhammā sabhāvaṭṭhena dhammāeva honti, na añño koci satto vā
bhāvo vā jīvo 1- vā poso vā puggalo vā hotīti. Tathā rāsaṭṭhena khandhāva
hontīti. Evaṃ purimanayeneva sabbapadesu atthayojanā veditabbā. Yasmā pana
jhānato aññaṃ jhānaṅgaṃ maggato vā aññaṃ maggaṅgaṃ natthi, tasmā idha "jhānaṃ
hoti, maggo hoti"icceva vuttaṃ. Upanijjhāyanaṭṭhena hi jhānameva, hetuvaṭṭhena
maggova hoti, na añño koci satto vā bhāvo vāti. Evaṃ sabbapadesu
atthayojanā kātabbā. Niddesavāro uttānatthoevāti.
                        Suññatavāro  niṭṭhito.
               Niṭṭhitā ca tīhi mahāvārehi maṇḍetvā niddiṭṭhassa
                       paṭhamacittassa atthavaṇṇanā.
                         ---------------
                           Dutiyacittavaṇṇanā
     [146] Idāni dutiyacittādīni  dassetuṃ "katame dhammā"tiādi āraddhaṃ.
Tesu sabbesupi paṭhamacitte vuttanayeneva tayo tayo mahāvārā veditabbā. Na
kevalaṃ ca mahāvārāeva, paṭhamacitte vuttasadisānaṃ sabbapadānaṃ atthopi vuttanayeneva
veditabbo. Ito paraṃ hi 2- apubbapadavaṇṇanaṃyeva karissāma. Imasmiṃ tāva
dutiyacittaniddese "sasaṅkhārenā"ti idameva apubbaṃ, tassattho saha saṅkhārenāti
sasaṅkhāro, tena sasaṅkhārena sappayogena saupāyena paccayagaṇenāti attho. Yena hi
ārammaṇādinā paccayagaṇena paṭhamaṃ mahācittaṃ uppajjati, teneva sappayogena saupāyena
idaṃ uppajjati.
     Tassevaṃ uppatti veditabbā:- idhekacco bhikkhu vihārapaccante vasamāno
cetiyaṅgaṇasammajjanavelāya vā therupaṭṭhānavelāya vā sampattāya dhammassavanadivase vā
sampatte "mayhaṃ gantavā paccāgacchato atidūraṃ bhavissati, na gamissāmī"ti cintetvā
puna cintesi 3- "bhikkhussa nāma cetiyaṅgaṇaṃ vā therupaṭṭhānaṃ vā dhammassavanaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2. cha.Ma. parampi      3 cha.Ma. cinteti



The Pali Atthakatha in Roman Character Volume 53 Page 206. http://84000.org/tipitaka/read/attha_page.php?book=53&page=206&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5160&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=5160&pagebreak=1#p206


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]