ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 214.

Cattāri sasaṅkhārikānīti aṭṭheva kusalacittāni honti. Tāni yāthāvato ñatvā
bhagavā sabbaññū gaṇīvaro muniseṭṭho ācikkhati deseti paññapeti paṭṭhapeti
vivarati vibhajati uttānīkarotīti.
                     Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya
                     kāmāvacarakusalaniddeso samatto.
                          -------------
                         Rūpāvacarakusalavaṇṇanā
                        catukkanayapaṭhamajhānavaṇṇanā
     [160] Idāni rūpāvacarakusalaṃ dassetuṃ "katame dhammā kusalā"tiādi
āraddhaṃ. Tattha rūpūpapattiyā maggaṃ bhāvetīti rūpaṃ vuccati rūpabhavo. Upapattīti
nibbatti jāti sañjāti. Maggoti upāyo. Vacanattho panettha taṃ upapattiṃ
maggati gavesati janeti nipphādetīti maggo. Idaṃ vuttaṃ hoti "yena maggena
rūpabhave upapatti hoti nibbatti jāti sañjāti, taṃ maggaṃ bhāvetī"ti. Kiṃ
panetena niyamato rūpabhave upapatti hotīti? na hoti. "samādhiṃ bhikkhave bhāvetha,
samāhito bhikkhave bhikkhu yathābhūtaṃ pajānāti sañjānāti 1- passatī"ti 2- evaṃ vuttena
hi nibbedhabhāgiyena rūpabhavātikkamopi hoti, rūpūpapattiyā pana ito añño
maggo nāma natthi. Tena vuttaṃ "rūpūpapattiyā maggaṃ bhāvetī"ti. Atthato cāyaṃ
maggo nāma cetanāpi hoti cetanāya sampayuttadhammāpi tadubhayampi. "nirayañcāhaṃ
sāriputta pajānāmi nirayagāmiñca maggan"ti 3- hi ettha cetanā maggo nāma.
                 "saddhā hiriyaṃ kusalañca dānaṃ
                 dhammā ete sappurisānuyātā
                 etaṃ hi maggaṃ diviyaṃ vadanti
                 etena hi gacchati devalokan"ti 4-
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati      2 saṃ.kha. 17/5/12, saṃ.Ma. 19/1071/361
@3 Ma.Ma. 12/153/113          4 aṅ. aṭṭhaka. 23/32/194



The Pali Atthakatha in Roman Character Volume 53 Page 214. http://84000.org/tipitaka/read/attha_page.php?book=53&page=214&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5357&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=5357&pagebreak=1#p214


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]