ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 224-226.

Hoti, tasmā pītiyā ca samatikkamā vitakkavicārānañca vūpasamāti ayamattho
daṭṭhabbo.
     Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā, imassa pana jhānassa
maggaparidīpanatthaṃ vaṇṇabhaṇanatthañca etaṃ vuttaṃ. "vitakkavicārānañca vūpasamā"ti
hi vutte idaṃ paññāyati "nūna 1- vitakkavicāravūpasamo maggo imassa jhānassā"ti.
Yathā ca tatiye ariyamagge appahīnānampi sakkāyadiṭṭhādīnaṃ "pañcannaṃ
orambhāgiyānaṃ saññojanānaṃ pahānā"ti 2- evaṃ pahānaṃ vuccamānaṃ vaṇṇabhaṇanaṃ hoti,
tadadhigamāya ussukkānaṃ ussāhajanakaṃ, evameva idha avūpasantānampi vitakkavicārānaṃ
vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti, tenāyamattho vutto "pītiyā ca samatikkamā
vitakkavicārānañca vūpasamā"ti.
     Upekkhako ca viharatīti ettha upapattito ikkhatīti upekkhā, samaṃ passati,
apakkhapatitāva hutvā passatīti attho. Tāya visadāya vipulāya thāmagatāya
samannāgatattā tatiyajjhānasamaṅgī "upekkhako"ti vuccati.
     Upekkhā pana dasavidhā hoti chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā
viriyupekkhā saṅkhārupekkhā vedanupekkhā vipassanupekkhā tatramajjhattupekkhā
jhānupekkhā pārisuddhiupekkhāti.
     Tattha yā "idha khīṇāsavo 3- bhikkhu cakkhunā rūpaṃ disvā neva sumano
hoti na dummano, upekkhako ca viharati sato sampajāno"ti 4- evamāgatā
khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe
parisuddhapakatibhāvāvijahanākārabhūtā upekkhā, ayaṃ chaḷaṅgupekkhā nāma.
     Yā pana "upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī"ti 5-
evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ brahmavihārupekkhā nāma.
@Footnote: 1 Ma. nanu        2 Ma.Ma. 13/132/106      3 cha.Ma. bhikkhave
@4 aṅ. catukka. 21/195/223, khu. mahā. 29/90 (purābhedasuttaniddesa),
@khu.cūḷa. 30/18/69, khu. paṭi. 31/17/424
@5 dī.Sī. 9/556/246, Ma.Ma. 13/20/15
     Yā pana "upekkhāsambojjhaṅgaṃ bhāveti vivekanissitan"ti 1- evamāgatā
sahajātadhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ bojjhaṅgupekkhā nāma.
     Yā pana "kālena kālaṃ upekkhānimittaṃ manasikarotī"ti 2- evamāgatā
anaccāraddhanātisithilaviriyasaṅkhātā upekkhā, ayaṃ viriyupekkhā nāma.
     Yā ca "kati saṅkhārupekkhā samādhivasena 3- uppajjanti, kati saṅkhārupekkhā
vipassanāvasena uppajjanti? aṭṭha saṅkhārupekkhā samādhivasena uppajjanti,
dasa saṅkhārupekkhā vipassanāvasena uppajjantī"ti 4- evamāgatā nīvaraṇādi-
paṭisaṅkhāsantiṭṭhanā gahaṇe majjhattākārabhūtā upekkhā, ayaṃ saṅkhārupekkhā nāma.
     Yā pana "yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagatan"ti
5- evamāgatā adukkhamasukhasaññitā 6- upekkhā, ayaṃ vedanupekkhā nāma.
     Yā pana "yadatthi yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī"ti 7- evamāgatā
vicinane majjhattabhūtā upekkhā, ayaṃ vipassanupekkhā nāma.
     Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samavāhitabhūtā
upekkhā, ayaṃ tatramajjhattupekkhā nāma.
Yā "upekkhako ca viharatī"ti 8- evamāgatā aggasukhepi tasmiṃ apakkhapātajananī
upekkhā, ayaṃ jhānupekkhā nāma.
     Yā pana "upekkhāsatipārisuddhiṃ catutthaṃ jhānan"ti 9- evamāgatā
sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ
pārisuddhiupekkhā nāma.
     Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca
tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhiupekkhā ca atthato ekā,
tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassā ayaṃ bhedo.
@Footnote: 1 Ma.mū. 12/27/16, Ma.Ma. 13/247/222  2 aṅ. tika. 20/103/250  3 cha.Ma. samathavasena
@4 khu.paṭi. 31/57/66  5 abhi. 34/157/48  6 cha.Ma. adukkhamasukhasaṅkhātā
@7 Ma.u. 14/71/52  8 dī.Sī. 9/98/37, Ma.mū. 12/173/134, abhi. 34/165/52
Ekassāpi sato sattassa kumārayuvatherasenāpatirājādivasena 1- bhedo viya, tasmā
tāsu yattha chaḷaṅgupekkhā, na tattha bojjhaṅgupekkhādayo. Yattha vā pana
bojjhaṅgupekkhā, na tattha chaḷaṅgupekkhādayo hontīti veditabbā.
     Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi
ekībhāvo. Paññāeva hi sā kiccavasena dvidhā bhinnā, yathā hi purisassa
sāyaṇhaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake 2-
nippannaṃ disvā "sappo nukho no"ti avalokentassa sovatthikattayaṃ disvā
nibbematikassa "sappo na sappo"ti vicinane majjhattatā hoti, evameva yā
āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ
aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ vipassanupekkhā. Yathā pana tassa
purisassa ajapadadaṇḍakena gāḷhaṃ sappaṃ gahetvā "kintāhaṃ imaṃ sappaṃ
aviheṭhento attānañca iminā aḍaṃsāpento muñceyyan"ti muñcanākārameva
pariyesato gahaṇe majjhattatā hoti, evameva yā lakkhaṇattayassa diṭṭhattā
āditte viya tayo bhave passato saṅkhāraggahaṇe majjhattatā, ayaṃ saṅkhārupekkhā.
Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā
vicinanaggahaṇesu majjhattasaṅkhātena kiccena dvidhā bhinnāti. Viriyupekkhā pana
vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnāevāti.
     Iti 3- imāsu dasasu upekkhāsu jhānupekkhā idha adhippetā. Sā
majjhattalakkhaṇā, anābhogarasā, abyāpārapaccupaṭṭhānā, pītivirāgapadaṭṭhānāti.
Etthāha "nanu cāyaṃ atthato tatramajjhattupekkhāva hoti, sā ca paṭhamadutiyajjhānesupi
atthi, tasmā tatrāpi `upekkhako ca viharatī'ti evamayaṃ vattabbā siyā,
sā kasmā na vuttā"ti. Aparibyattakiccattā. 4- Aparibyattaṃ hi tassā tattha
kiccaṃ vitakkādīhi abhibhūtattā, idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā
ukkhittasirā viya hutvā paribyattakiccā jātā, tasmā vuttāti.
@Footnote: 1 Ma. kumārayuvavuḍḍha...., visuddhi. 1/206 paṭhavīkasiṇaniddesa     2 Ma. thusakoṭṭhāse
@3 cha.Ma. iti-saddo na dissati         4 cha.Ma. aparibyattakiccato



The Pali Atthakatha in Roman Character Volume 53 Page 224-226. http://84000.org/tipitaka/read/attha_page.php?book=53&page=224&pages=3&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5610&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=5610&pagebreak=1#p224


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]