ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 235.

Cittuppīḷanako nekkhammavitakko, tassa pādaparimajjakapuriso viya imassāpi ārammaṇe
cittānumajjako 1- vicāro, tassa tālapaṇṇavātadāyako viya imassāpi cetaso
sītalabhāvadāyikā pīti.
     Tassa sotānuggahakaro gandhabbapuriso viya imassāpi cittānuggāhakaṃ
somanassaṃ, tassa sayanupagamanena vigatakilamathassa thokaṃ niddupagamanaṃ viya imassāpi
upacārajjhānasannissayena vigatanīvaraṇakilamathassa paṭhamajjhānupagamanaṃ.
     Athassa niddāyitvā vuṭṭhitassa hatthapāduppīḷanāsahanena hatthapāduppīḷakānaṃ
santajjanaṃ tesañca apagamanena puna thokaṃ niddupagamanaṃ viya imassāpi paṭhamajjhānato
vuṭṭhitassa cittuppīḷanakavitakkāsahanena vitakkadosadassanaṃ vitakkappahānā
ca puna avitakkavicāramattadutiyajjhānupagamanaṃ.
     Tato tassa punappunaṃ niddāyitvā vuṭṭhitassa yathāvuttena kamena
pādaparimajjanādīnaṃ asahanena paṭipāṭiyā pādaparimajjakādīnaṃ santajjanaṃ tesaṃ tesañca
apagamanena punappunaṃ thokaṃ niddupagamanaṃ viya imassāpi punappunaṃ dutiyādīhi
jhānehi vuṭṭhitassa yathāvuttadosānaṃ vicārādīnaṃ asahanena paṭipāṭiyā
vicārādidosadassanaṃ tesaṃ tesañca pahānā punappunaṃ avitakkāvicāranippītikapahīna-
somanassajjhānupagamanaṃ.
     Tassa pana sayanā vuṭṭhāya rañño santikaṃ gatassa issariyappatti viya
imassāpi pañcamajjhānato vuṭṭhitassa vipassanāmaggaṃ upagatassa arahattappatti.
     Tassa pattissariyassa bahunnaṃ janānaṃ avassayabhāvo viya imassāpi
arahattappattassa bahunnaṃ avassayabhāvopi veditabbo. Ettāvatā hi esa
anuttaraṃ puññakkhettaṃ nāma hotīti.
                         Pañcakanayo niṭṭhito.
     Ettāvatā catukkapañcakanayadvayabhedo suddhikanavako nāma pakāsito hoti.
Atthato panesa pañcakanaye catukkanayassa paviṭṭhattā jhānapañcakoevāti veditabbo.
@Footnote: 1 cha.Ma. cittānumajjanako



The Pali Atthakatha in Roman Character Volume 53 Page 235. http://84000.org/tipitaka/read/attha_page.php?book=53&page=235&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5885&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=5885&pagebreak=1#p235


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]