ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 246.

Vā "abhibhāyatanan"ti vā "vimokkho"ti vā rūpāvacarajjhānameva. Tañhi ārammaṇassa
sakalaṭṭhena kasiṇaṃ nāma, ārammaṇaṃ abhibhavanaṭṭhena abhibhāyatanaṃ nāma, ārammaṇe
adhimuccanaṭṭhena paccanīkadhammehi ca vimuccanaṭṭhena vimokkho nāmāti vuttaṃ. Tattha
kasiṇadesanā abhidhammavasena, itarā pana suttantadesanāvasena vuttāti veditabbā.
Ayamettha apubbapadavaṇṇanā. Ekekasmiṃ pana vimokkhe paṭhavīkasiṇe viya pañcavīsati
pañcavīsatīti katvā pañcasattati navakā veditabbā.
                         Vimokkhakathā niṭṭhitā.
                        -----------------
                           Brahmavihārakathā
     [251] Idāni mettādibrahmavihāravasena pavattamānaṃ rūpāvacarakusalaṃ
dassetuṃ puna "katame dhammā kusalā"tiādi āraddhaṃ. Tattha mettāsahagatanti
mettāya samannāgataṃ. Parato karuṇāsahagatādīsupi eseva nayo. Yena panesa
vidhānena paṭipanno mettādisahagatāni jhānāni upasampajja viharati, taṃ mettādīnaṃ
bhāvanāvidhānaṃ sabbaṃ visuddhimagge 1- vitthāritameva, avasesāya pāliyā attho
paṭhavīkasiṇe vuttanayeneva veditabbo.
     Kevalaṃ hi paṭhavīkasiṇe pañcavīsati navakā, idha purimāsu tīsu tikacatukkajjhānikavasena
pañcavīsati sattakā. Upekkhāya catutthajjhānavasena pañcavīsati
ekakā. Karuṇāmuditāsu ca chandādīhi catūhi saddhiṃ karuṇāmuditāti imepi
yevāpanakā labbhanti. Dukkhāpaṭipadādibhāvo cettha mettāya tāva
byāpādavikkhambhanavasena, karuṇāya vihiṃsāvikkhambhanavasena, muditāya arativikkhambhanavasena,
upekkhāya rāgapaṭighavikkhambhanavasena veditabboti. 2- Parittārammaṇatā pana
nabahusattārammaṇavasena, appamāṇārammaṇatā bahusattārammaṇavasena hotīti ayaṃ
viseso. Sesaṃ tādisameva.
@Footnote: 1 visuddhi. 2/90 ādi     2 cha.Ma. iti-saddo na dissati



The Pali Atthakatha in Roman Character Volume 53 Page 246. http://84000.org/tipitaka/read/attha_page.php?book=53&page=246&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=6156&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=6156&pagebreak=1#p246


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]