ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 268.

"pharusasamācāro ayan"ti evaṃ diṭṭhadosampi aññattha vuttiṃ alabhamāno jano
vuttihetu taṃ nissāya vattati. Evaṃ diṭṭhadosampi taṃ ākiñcaññāyatanaṃ aññaṃ
ārammaṇaṃ alabhamānamidaṃ nevasaññānāsaññāyatanaṃ ārammaṇaṃ karoteva. Evaṃ
kurumānañca:-
          āruḷho dīghanisseṇiṃ          yathā nisseṇibāhukaṃ
          pabbataggañca āruḷho         yathā pabbatamatthakaṃ.
          Yathā vā girimāruḷho         attanoyeva jannukaṃ
          olubbhati tathevetaṃ           jhānamolubbha vattatīti. 1-
                  Arūpāvacarakusalavaṇṇanā niṭṭhitā.
                    ----------------
                     Tebhūmikakusalavaṇṇanā
     [269] Idāni yasmā sabbānipetāni tebhūmikakusalāni hīnādinā pabhedena
vattanti. Tasmā tesaṃ taṃ pabhedaṃ dassetuṃ puna "katame dhammā kusalā"tiādiāraddhaṃ.
Tattha hīnanti lāmakaṃ, taṃ āyūhanavasena veditabbaṃ. Hīnuttamānaṃ majjhe
bhavaṃ majjhimaṃ. Padhānabhāvaṃ nītaṃ paṇītaṃ, uttamanti attho. Tānipi āyūhanavaseneva
veditabbāni. Yassa hi āyūhanakkhaṇe chando vā hīno hoti viriyaṃ vā cittaṃ
vā vīmaṃsā vā, taṃ hīnaṃ nāma. Yassa te dhammā majjhimā ceva paṇītā ca, taṃ
majjhimañceva paṇītañca. Yaṃ pana kattukamyatāsaṅkhātaṃ 2- chandaṃ dhuraṃ chandaṃ jeṭṭhakaṃ
chandaṃ pubbaṅgamaṃ katvā āyūhitaṃ, taṃ chandādhipatito āgatattā chandādhipateyyaṃ
nāma. Viriyādhipateyyādīsu ca eseva nayo.
     Imasmiṃ pana ṭhāne ṭhatvā nayā gahetabbā. 3- Sabbapaṭhamaṃ vibhatto hi
eko nayo, hīnanti eko, majjhimanti eko, paṇītanti eko, chandādhipateyyanti
eko, ime tāva chandādhipateyye pañca nayā, evaṃ viriyādhipateyyādīsupīti
@Footnote: 1 visuddhi. 2/154     2 cha.Ma. kattukāmatāsaṅkhātaṃ     3 cha.Ma. gaṇetabbā



The Pali Atthakatha in Roman Character Volume 53 Page 268. http://84000.org/tipitaka/read/attha_page.php?book=53&page=268&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=6707&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=6707&pagebreak=1#p268


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]