ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 296.

                           Dutiyamaggavaṇṇanā
     [361] Idāni dutiyamaggādīnaṃ dassanatthaṃ puna "katame dhammā kusalā"tiādi
āraddhaṃ. Tattha kāmarāgabyāpādānaṃ tanubhāvāyāti etesaṃ kilesānaṃ
tanubhāvatthāya. Tattha dvīhi kāraṇehi tanubhāvo veditabbo adhiccuppattiyā ca
pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanasseva kilesā
abhiṇhaṃ na uppajjanti, kadāci kadāci uppajjanti, uppajjantāpi viraḷākārā
hutvā uppajjanti, viraḷavāpitakkhette aṅkurā viya. Uppajjamānāpi ca
vaṭṭānusārimahājanasseva maddantā pharantā chādentā andhakāraṃ karontā na
uppajjanti. Dvīhi pana maggehi pahīnattā mandamandā uppajjanti, tanukākārā
hutvā uppajjanti, abbhapaṭalaṃ viya makkhikāpattaṃ viya ca.
     Tattha keci therā vadanti "sakadāgāmissa kilesā kiñcāpi cirena
uppajjanti, bahalāva pana hutvā uppajjanti. Tathā hissa puttā ca dhītaro
ca dissantī"ti. Etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi
honti, dvīhi pana maggehi pahīnattā natthi kilesānaṃ bahalatāti dvīhieva
kāraṇehissa kilesānaṃ tanubhāvo veditabbo adhiccuppattiyā ca pariyuṭṭhānamandatāya
cāti.
     Dutiyāyāti gaṇanāvasenāpi dutiyuppattivasenāpi dutiyāya. Bhūmiyā pattiyāti
sāmaññaphalassa paṭilābhatthāya. Tatiyacatutthāsupi eseva nayo,  visesamattaññeva
pana vakkhāma.
     Aññindriyanti ājānanakaṃ indriyaṃ, paṭhamamaggena ñātamariyādaṃ anatikkamitvā
tesaṃyeva tena maggena ñātānaṃ catusaccadhammānaṃ jānanakaindriyanti vuttaṃ hoti.
Niddesavārepissa imināpi nayena attho veditabbo, koṭṭhāsavāre imināpi
saddhiṃ navindriyāni honti, sesaṃ purimanayeneva veditabbaṃ.
                         Dutiyamaggo niṭṭhito.
                           -----------



The Pali Atthakatha in Roman Character Volume 53 Page 296. http://84000.org/tipitaka/read/attha_page.php?book=53&page=296&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=7393&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=7393&pagebreak=1#p296


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]