ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 319.

Balavaṃ kasmā nākaḍḍhatīti? dassanena pahātabbābhāvato. Yadi hi ākaḍḍheyya,
dassanena pahātabbapadavibhaṅge āgaccheyya. Tasmā ṭhapetvā taṃ sesāni ekādasa
ākaḍḍhanti. Tesu hi yena kenaci kamme āyūhite tāya cetanāya catūsu
apāyesu paṭisandhi hoti, akusalavipākesu ahetukamanoviññāṇadhātuupekkhāsahagatāya
paṭisandhiṃ gaṇhāti. Itarassāpi ettheva paṭisandhidānaṃ bhaveyya. Yasmā pana taṃ 1-
natthi, tasmā dassanena pahātabbapadavibhaṅge nāgatanti.
                 "akusalā dhammā"ti padassa vaṇṇanā niṭṭhitā.
                        ----------------
                    Abyākatapadaahetukakusalavipākavaṇṇanā
     [431] Idāni abyākatapadaṃ bhājetvā dassetuṃ "katame dhammā abyākatā"tiādi
āraddhaṃ. Tattha catubbidhaṃ abyākataṃ vipākaṃ kiriyaṃ rūpaṃ nibbānanti. Tesu
vipākābyākataṃ, vipākābyākatepi kusalavipākaṃ, tasmimpi parittavipākaṃ, tasmimpi
ahetukaṃ, tasmimpi pañcaviññāṇaṃ, tasmimpi dvārapaṭipāṭiyā cakkhuviññāṇaṃ,
tassāpi ṭhapetvā dvārārammaṇādisādhāraṇapaccayaṃ asādhāraṇakammapaccayavaseneva
uppattiṃ dīpetuṃ "kāmāvacarassa kusalassa kammassa katattā"tiādi vuttaṃ. Tattha
katattāti katakāraṇā. Upacitattāti ācitattā vaḍḍhitakāraṇā. Cakkhuviññāṇanti
kāraṇabhūtassa cakkhussa viññāṇaṃ, cakkhuto vā pavattaṃ cakkhusmiṃ vā nissitaṃ
viññāṇanti cakkhuviññāṇaṃ. Parato sotaviññāṇādīsupi eseva nayo.
     Tattha cakkhusannissitarūpavijānanalakkhaṇaṃ cakkhuviññāṇaṃ, rūpamattārammaṇarasaṃ,
rūpābhimukhabhāvapaccupaṭṭhānaṃ, rūpārammaṇāya kiriyāmanodhātuyā apagamanapadaṭṭhānaṃ.
Parato āgatāni sotādisannissitasaddādivijānanalakkhaṇāni sotaghānajivhākāyaviññāṇāni,
saddādimattārammaṇarasāni, saddādiabhimukhabhāvapaccupaṭṭhānāni,
saddādiārammaṇānaṃ kiriyāmanodhātūnaṃ apagamanapadaṭṭhānāni.
@Footnote: 1 cha.Ma. panetaṃ



The Pali Atthakatha in Roman Character Volume 53 Page 319. http://84000.org/tipitaka/read/attha_page.php?book=53&page=319&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=7968&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=7968&pagebreak=1#p319


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]