ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 350.

     [553] Catutthaphalaniddese aññātāvindriyanti aññātāvino catūsu saccesu
niṭṭhitañāṇakiccassa indriyaṃ, aññātāvīnaṃ vā catūsu saccesu niṭṭhitakiccānaṃ
cattāri saccāni ñatvā paṭivijjhitvā ṭhitānaṃ dhammānaṃ abbhantare indattasādhanena
indriyaṃ.
     [555] Niddesavārepissa aññātāvīnanti ājānitvā ṭhitānaṃ. Dhammānanti
sampayuttadhammānaṃ abbhantare. Aññāti ājānanā. Paññā pajānanātiādīni
vuttatthāneva. Maggaṅgaṃ maggapariyāpannanti phalamaggassa aṅgaṃ phalamagge ca
pariyāpannanti attho.
     Apicettha idaṃ pakiṇṇakaṃ:- ekaṃ indriyaṃ ekaṃ ṭhānaṃ gacchati, ekaṃ
chaṭṭhānāni gacchati, ekaṃ ekaṭṭhānaṃ gacchati. Ekaṃ hi anaññātaññassāmītindriyaṃ
ekaṭṭhānaṃ gacchati sotāpattimaggaṃ. Ekaṃ aññindriyaṃ heṭṭhā tīṇi phalāni,
upari tayo maggāti 1- chaṭṭhānāni gacchati. Ekaṃ aññātāvindriyaṃ ekaṭṭhānaṃ
gacchati arahattaphalaṃ. Sabbesupi maggaphalesu atthato aṭṭha aṭṭha indriyānīti
catusaṭṭhī lokuttaraindriyāni kathitāni. Pālito pana nava nava katvā dvāsattati
honti. Magge "maggaṅgan"ti vuttaṃ, phalepi maggaṅgaṃ. Magge "bojjhaṅgo"ti
vutto, phalepi bojjhaṅgo. Maggakkhaṇe "ārati viratī"ti vuttā, phalakkhaṇepi
"ārati viratī"ti. Tattha maggo maggabhāveneva maggo,  phalaṃ pana maggaṃ upādāya
maggo nāma, "phalaṅgaṃ phalapariyāpannan"ti vattumpi vaṭṭati. Magge bujjhanakassa
aṅgoti sambojjhaṅgo, phale buddhassa aṅgoti sambojjhaṅgo. Magge
āramaṇaviramaṇavaseneva ārati virati, phale pana ārativirativasenāti.
                      Lokuttaravipākakathā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. maggeti



The Pali Atthakatha in Roman Character Volume 53 Page 350. http://84000.org/tipitaka/read/attha_page.php?book=53&page=350&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=8724&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=8724&pagebreak=1#p350


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]