ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 354.

     Idha ṭhatvā hasanakacittāni samodhānetabbāni, kati panetāni hontīti?
vuccate:- terasa. Puthujjanā hi kusalato catūhi somanassasahagatehi, akusalato
catūhīti aṭṭhahi cittehi hasanti. Sekkhā kusalato catūhi somanassasahagatehi,
akusalato dvīhi diṭṭhigatavippayuttasomanassasahagatehīti chahi cittehi hasanti.
Khīṇāsavā kiriyato pañcahi somanassasahagatehi hasantīti.
                     Rūpāvacarārūpāvacarakiriyāvaṇṇanā
     [577] Rūpāvacarārūpāvacarakiriyāniddesesu diṭṭhadhammasukhavihāranti
diṭṭhadhamme imasmiṃyeva attabhāve sukhavihāramattakaṃ. Tattha khīṇāsavassa puthujjanakāle
nibbattitasamāpatti yāva naṃ na samāpajjati, tāva kusalāva. Samāpannakāle
kiriyā hoti, khīṇāsavakāle panassa nibbattitasamāpatti kiriyāva hoti. Sesaṃ sabbaṃ
taṃsadisattā kusalaniddese vuttanayeneva veditabbanti.
     Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya cittuppādakaṇḍakathā niṭṭhitā.
                 Abyākatapadaṃ pana tāva neva niṭṭhātīti. 1-
                     Cittuppādakaṇḍavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. niṭṭhitanti



The Pali Atthakatha in Roman Character Volume 53 Page 354. http://84000.org/tipitaka/read/attha_page.php?book=53&page=354&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=8822&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=8822&pagebreak=1#p354


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]