ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 362.

Yojiyamāno yogaṃ na gacchati, tasmā taṃ atikkamitvā pañcamena saha yojito.
Evaṃ yo yena saddhiṃ yogaṃ gacchati, yo ca na gacchati, so veditabboti. Idaṃ
catutthasaṅgahe pālivavaṭṭhānaṃ. Ito pare pana pañcavidhasaṅgahādayo sattasaṅgahā
asammissāeva. Evaṃ sakalāyapi mātikāya pālivavaṭṭhānaṃ veditabbaṃ.
                      Rūpavibhattiekakaniddesavaṇṇanā
     [594] Idāni tassā atthaṃ bhājetvā dassetuṃ "sabbaṃ rūpaṃ na hetumevā"tiādi
āraddhaṃ, kasmā panettha "katamaṃ taṃ sabbaṃ rūpaṃ na hetū"ti pucchā na
katāti. Bhedābhāvato. Yathā hi dukādīsu upādārūpampi atthi no upādārūpampi, evamidha
1- nahetupi sahetupīti 1- bhedo natthi, tasmā pucchaṃ akatvāva vibhattaṃ. Tattha
sabbanti sakalaṃ niravasesaṃ. Rūpanti ayamassa sītādīhi ruppanabhāvadīpano
sāmaññalakkhaṇaniddeso. Na hetumevāti sādhāraṇahetupaṭikkhepaniddeso.
     Tattha hetuhetu paccayahetu uttamahetu sādhāraṇahetūti catubbidho hetu.
Tesu "tayo kusalahetū, tayo akusalahetū, tayo abyākatahetū"ti 2- ayaṃ hetuhetu
nāma. "cattāro kho bhikkhu mahābhūtā hetu cattāro mahābhūtā paccayo
rūpakkhandhassa paññāpanāyā"ti 3- ayaṃ paccayahetu nāma. Kusalākusalaṃ attano
vipākaṭṭhāne 4- uttamaṃ, iṭṭhārammaṇaṃ kusalavipākaṭṭhāne uttamaṃ, aniṭṭhārammaṇaṃ
akusalavipākaṭṭhāneti ayaṃ uttamahetu nāma. Yathāha "atītānāgatapaccuppannānaṃ
kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānātī"ti. 5- "eseva hetu
esa paccayo saṅkhārānaṃ, yadidaṃ avijjāti avijjā saṅkhārānampi sādhāraṇahetu
hutvā paccayaṭṭhaṃ pharatī"ti ayaṃ sādhāraṇahetu nāma. Yathā hi paṭhavīraso āporaso
ca madhurassāpi amadhurassāpi paccayo, evaṃ avijjā kusalasaṅkhārānampi akusala-
saṅkhārānampi sādhāraṇapaccayo hoti. Imasmiṃ panatthe hetuhetu adhippeto. Iti "hetū
@Footnote: 1-1 cha.Ma. hetu, na hetūtipi sahetukamahetukantipi     2 abhi. 34/1069/252
@3 Ma.u. 14/86/68, saṃ.kha. 17/82/82          4 Sī. vipākadāne
@5 Ma.mū. 12/148/107, khu.paṭi. 31/44/388, abhi. 35/760/384



The Pali Atthakatha in Roman Character Volume 53 Page 362. http://84000.org/tipitaka/read/attha_page.php?book=53&page=362&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=9019&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=9019&pagebreak=1#p362


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]