ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 364.

Sammāājīvo, ime dhammā sīlakkhandhe saṅgahitā"ti 1- ayaṃ jātisaṅgaho nāma.
"ekajātikā āgacchantū"ti vuttaṭṭhāne viya hi idha sabbe jātiyā ekasaṅgahaṃ
gatā. "sabbe kosallakā āgacchantu, sabbe māgadhikā, sabbe dārutacchakā 2-
āgacchantu ", "yo cāvuso visākha sammāvāyāmo, yā ca sammāsati, yo ca
sammāsamādhi, ime dhammā samādhikkhandhe saṅgahitā"ti 1- ayaṃ sañjātisaṅgaho nāma.
"ekaṭṭhāne sātā jātisambandhā 3- sabbadā āgacchantū"ti vuttaṭṭhāne viya
hi idha sabbe sañjātiṭṭhānena 4- nivutthokāsena ekasaṅgahaṃ gatā. "sabbe
hatthārohā āgacchantu, sabbe assārohā, sabbe rathikā āgacchantu ", "yā
cāvuso visākha sammādiṭṭhi, yo ca sammāsaṅkappo, ime dhammā paññākkhandhe
saṅgahitā"ti 1- ayaṃ kiriyāsaṅgaho nāma. Sabbeva hete attano kiriyākaraṇena
ekasaṅgahaṃ gatā. "cakkhāyatanaṃ katamakkhandhagaṇanaṃ 5- gacchati? cakkhāyatanaṃ
rūpakkhandhagaṇanaṃ gacchati. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati, tena vata re
vattabbe `cakkhāyatanaṃ rūpakkhandhena saṅgahitan"ti 6- ayaṃ gaṇanasaṅgaho nāma. Ayamidha
adhippeto, ekakoṭṭhāsena rūpagaṇanāti ayaṃ hettha attho. Esa nayo sabbattha.
                       ------------------
                          Dukaniddesavaṇṇanā
                          upādābhājanīyakathā
     [595] Idāni duvidhasaṅgahādīsu "atthi rūpaṃ upādā, atthi rūpaṃ no
upādā"ti evaṃ bhedasabbhāvato pucchāpubbaṅgamaṃ padabhājanaṃ dassento "katamantaṃ
rūpaṃ upādā"tiādimāha. Tattha upādiyatīti upādā. Mahābhūtāni gahetvā amuñcitvā
tāni nissāya pavattatīti attho. Idāni taṃ pabhedato 7- dassento "cakkhāyatanan"ti-
ādimāha.
@Footnote: 1 Ma.mū. 12/462/412     2 cha.Ma. bhārukacchakā         3 Sī. saṃvaḍḍhā, cha.Ma. saṃvuddhā
@4 Sī. sañjātaṭṭhānena      5 Sī.,i.,ka. katamaṃ khandhagaṇanaṃ   6 abhi. 37/471/284
@7 Ma. pabhedaṃ



The Pali Atthakatha in Roman Character Volume 53 Page 364. http://84000.org/tipitaka/read/attha_page.php?book=53&page=364&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=9069&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=9069&pagebreak=1#p364


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]