ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 396.

Paramatthato pana tassa nissayabhūtāni bhūtāneva cittasamuṭṭhānāni, tannissitattā
yathā aniccassa rūpassa jarāmaraṇaṃ aniccaṃ nāma hoti, evamidampi cittasamuṭṭhānaṃ
nāma jātaṃ.
     [668] Cittasahabhuniddesepi eseva nayo. Yāva cittaṃ, tāva paññāyanato
idameva dvayaṃ vuttaṃ, na panetaṃ cittena saha bhūtāni viya cetanādayo 1- viya
ca uppajjati.
     [670] Cittānuparivattitāyapi eseva nayo. Yāva cittaṃ, tāva
paññāyanatoeva hetaṃ dvayaṃ "cittānuparivattī"ti vuttaṃ.
     [674] Oḷārikanti vatthuārammaṇabhūtattā saṅghaṭṭanavasena 2- gahetabbato
thūlaṃ. Vuttavipallāsato sukhumaṃ veditabbaṃ.
     [676] Dūreti ghaṭṭanavasena aggahetabbattā duviññeyyabhāvena samīpe
ṭhitampi dūre. Itaraṃ pana ghaṭṭanavasena gahetabbattā suviññeyyabhāvena dūre
ṭhitampi santike cakkhāyatanādiniddesā heṭṭhā vuttanayeneva vitthārato veditabbā.
Idaṃ tāva duvidhena rūpasaṅgahe visesamattaṃ. Tividhasaṅgaho uttānatthoyeva.
                         Catukkaniddesavaṇṇanā
     [966] Catubbidhasaṅgahāvasāne diṭṭhādipacchimapadassa bhedābhāvena ādito
paṭṭhāya pucchaṃ akatvā "rūpāyatanaṃ diṭṭhaṃ saddāyatanaṃ sutan"tiādi vuttaṃ. Tattha
rūpāyatanaṃ cakkhunā oloketvā dakkhituṃ sakkāti diṭṭhaṃ nāma jātaṃ. Saddāyatanaṃ
sotena saddaṃ 3- sutvā  jānituṃ sakkāti sutaṃ nāma jātaṃ. Gandhāyatanādittayaṃ
ghānajivhākāyehi patvā gahetabbato munitvā jānitabbaṭṭhena mutaṃ nāma jātaṃ,
phusitvā viññāṇuppattikāraṇato mutaṃ nāmātipi vuttaṃ. Sabbameva pana rūpaṃ
manoviññāṇena jānitabbanti manasā viññātaṃ nāma jātaṃ.
@Footnote: 1 ka. vedanādayo       2 Sī. pasādaghaṭṭanavasena    3 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 53 Page 396. http://84000.org/tipitaka/read/attha_page.php?book=53&page=396&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=9862&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=9862&pagebreak=1#p396


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]