ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 420.

Upādinnāti sarīraṭṭhakā. Te hi kammanibbattā vā hontu mā vā,
ādinnagahitaparāmaṭṭhavasena pana idha "upādinnā"ti vuttā.
     [1051] Parasattānanti attānaṃ ṭhapetvā avasesasattānaṃ. Parapuggalānanti
tasseva vevacanaṃ. Sesaṃ heṭṭhā vuttasadisameva. Tadubhayanti taṃ ubhayaṃ.
     [1053] Ajjhattārammaṇattikassa paṭhamapade parittamahaggatā dhammā
veditabbā. Dutiye appamāṇāpi. Tatiye parittamahaggatāva. Appamāṇā pana
kālena bahiddhā, kālena ajjhattaṃ ārammaṇaṃ na karonti. Anidassanattikaniddeso 1-
uttānoyevāti.
                           Dukanikkhepakathā
     [1062] Dukesu adosaniddese mettāyanavasena metti. Mettākāro
mettāyanā. Mettāya ayitassa mettāsamaṅgino cittassa bhāvo mettāyitattaṃ.
Anudayatīti anuddā, rakkhatīti attho. Anuddākāro anuddāyanā. Anuddāyitassa
bhāvo anuddāyitattaṃ. Hitassa esanaṃ 2- hitesitā. Anukampanavasena anukampā.
Sabbehipi imehi padehi upacārappanappattāva mettā vuttā. Sesapadehi
lokiyalokuttaro adoso kathito.
     [1063] Amohaniddese dukkhe ñāṇanti dukkhasacce paññā. Dukkhasamudayetiādīsupi
eseva nayo. Ettha ca dukkhe ñāṇaṃ savanasammasanapaṭivedhapaccavekkhaṇāsu
vaṭṭati, tathā dukkhasamudaye. Nirodhe pana savanapaṭivedhapaccavekkhaṇāsueva, tathā
paṭipadāya. Pubbanteti atītakoṭṭhāse. Aparanteti anāgatakoṭṭhāse.
Pubbantāparanteti tadubhaye. Idappaccayatā paṭiccasamuppannesu dhammesu ñāṇanti ayaṃ
paccayo, idaṃ paccayuppannaṃ, imaṃ paṭicca idaṃ nibbattanti evaṃ paccayesu ca
paccayuppannadhammesu ca ñāṇaṃ.
@Footnote: 1 cha.Ma. sanidassanattikaniddeso         2 cha.Ma. esanavasena



The Pali Atthakatha in Roman Character Volume 53 Page 420. http://84000.org/tipitaka/read/attha_page.php?book=53&page=420&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=10445&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=10445&pagebreak=1#p420


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]