ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 442.

Na taṃ nīvaraṇaṃ. Na hi arahato "duṭṭhuṃ mayā idaṃ katan"ti evaṃ anutāpo atthi.
Nīvaraṇapaṭirūpakaṃ panetaṃ "kappati na kappatī"ti vīmaṃsanasaṅkhātaṃ vinayakukkuccaṃ nāma.
     [1176] "katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā cā"ti padassa
niddese yasmā thīnamiddhaṃ aññamaññaṃ na vijahati, tasmā "thīnamiddhanīvaraṇaṃ
avijjānīvaraṇena nīvaraṇañceva nivaraṇasampayuttañcā"ti abhinditvā vuttaṃ. Yasmā
pana uddhacce satipi kukkuccassābhāvā kukkuccena vināpi uddhaccaṃ uppajjati,
tasmā taṃ bhinditvā vuttaṃ. Yañca yena sampayogaṃ na gacchati, taṃ na yojitanti
veditabbaṃ.
     Ime pana nīvaraṇe kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi.
Kilesapaṭipāṭiyā kāmacchandabyāpādā anāgāmimaggena pahīyanti. Thīnamiddhuddhaccāni
arahattamaggena, kukkuccavicikicchā sotāpattimaggena, avijjā arahattamaggena.
Maggapaṭipāṭiyā sotāpattimaggena kukkuccavicikicchā pahīyanti, anāgāmimaggena
kāmacchandabyāpādā, arahattamaggena thīnamiddhuddhaccāvijjāti.
     [1182] Parāmāsagocchake te dhamme ṭhapetvāti pucchāsabhāgena
bahuvacanaṃ kataṃ.
     [1219] Upādānaniddese vatthusaṅkhātaṃ kāmaṃ upādiyatīti kāmupādānaṃ,
kāmo ca so upādānañcātipi kāmupādānaṃ, upādānanti daḷhaggahaṇaṃ, daḷhattho
hi ettha upasaddo upāyāsaupakaṭṭhādīsu viya. Tathā diṭṭhi ca sā upādānañcāti
diṭṭhupādānaṃ, diṭṭhiṃ upādiyatīti vā diṭṭhupādānaṃ. "sassato attā ca loko
cā"tiādīsu 1- hi purimadiṭṭhiṃ uttaradiṭṭhi upādiyati. Tathā sīlabbataṃ upādiyatīti
sīlabbatupādānaṃ. Sīlabbatañca taṃ upādānañcātipi sīlabbatupādānaṃ, gosīlagovattādīni
hi "evaṃ suddhī"ti abhinivesato sayameva upādānāni. Tathā vadanti etenāti
@Footnote: 1 dī.Sī. 9/31/14



The Pali Atthakatha in Roman Character Volume 53 Page 442. http://84000.org/tipitaka/read/attha_page.php?book=53&page=442&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=10995&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=10995&pagebreak=1#p442


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]