ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 482.

Anāgataṃsañāṇacatutthaṃ attano anāgatakkhandhānussaraṇakāle ajjhattārammaṇaṃ,
parassa anāgatakkhandhānaṃ vā anindriyabaddhassa vā rūpassa anussaraṇakāle
bahiddhārammaṇaṃ, ubhayavasena ajjhattabahiddhārammaṇaṃ. Ākiñcaññāyatanassa
navattabbārammaṇatāya kāraṇaṃ heṭṭhā vuttameva.
                         Dukaatthuddhāravaṇṇanā
     [1441] Hetugocchakaniddese "tayo kusalahetū"tiādinā nayena hetū
dassetvā puna teyeva uppattiṭṭhānato dassetuṃ "catūsu bhūmīsu kusalesu
uppajjantī"tiādi vuttaṃ. Iminā upāyena sesagocchakesupi desanānayo
veditabbo.
     [1473] Yattha dve tayo āsavā ekato uppajjantīti ettha tividhena
āsavānaṃ ekato uppatti veditabbā, tattha catūsu diṭṭhivippayuttesu avijjāsavena,
diṭṭhisampayuttesu diṭṭhāsavaavijjāsavehi saddhinti kāmāsavo duvidhena ekato
uppajjati. Bhavāsavo catūsu diṭṭhivippayuttesu avijjāsavena saddhinti ekadhāva
ekato uppajjati.
     [1485] Yathā cettha, evaṃ "yattha dve tīṇi saññojanāni ekato
uppajjantī"ti etthāpi saññojanānaṃ uppatti ekato dasadhā bhave. Tattha
kāmarāgo catudhā ekato uppajjati. Paṭigho tidhā, māno ekadhā, tathā vicikicchā
ceva bhavarāgo ca. Kathaṃ? kāmarāgo tāva mānasaññojanaavijjāsaññojanehi ceva
diṭṭhisaññojanāvijjāsaññojanehi ca sīlabbataparāmāsaavijjāsaññojanehi ca
avijjāsaññojanamatteneva ca saddhinti evaṃ catudhā ekato uppajjati. Paṭigho
pana issāsaññojanaavijjāsaññojanehi ceva macchariyasaññojanaavijjāsaññojanehi
ca avijjāsaññojanamatteneva ca saddhinti evaṃ tidhā ekato uppajjati.



The Pali Atthakatha in Roman Character Volume 53 Page 482. http://84000.org/tipitaka/read/attha_page.php?book=53&page=482&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=11961&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=11961&pagebreak=1#p482


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]