ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 486.

Mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacanalāvaṇṇayuttena 1-
yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre 2-
chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ
theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā
"buddhaghoso"ti garūhi gahitanāmadheyyena therena katā ayaṃ aṭṭhasālinī nāma
dhammasaṅgahaṭṭhakathā:-
            tāva tiṭṭhatu lokasmiṃ          lokanittharaṇesinaṃ
            dassentī kulapattānaṃ          nayaṃ paññāvisuddhiyā.
            Yāva "buddho"ti nāmampi       suddhacittassa tādino
            lokamhi lokajeṭṭhassa         pavattati mahesinoti.
                    Aṭṭhasāliniyā nāma abhidhammaṭṭhakathāya
                       dhammasaṅgaṇīvaṇṇanā niṭṭhitā.
                         --------------


The Pali Atthakatha in Roman Character Volume 53 Page 486. http://84000.org/tipitaka/read/attha_page.php?book=53&page=486&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=12040&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=12040&pagebreak=1#p486


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]