ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

Page 94.

     [21] Anantarattiko pana teyeva tippakārepi dhamme ārammaṇaṃ katvā
pavattanavasena vutto.
     [22] Sanidassanattike daṭṭhabbabhāvasaṅkhātena saha nidassanenāti sanidassanā,
paṭihananabhāvasaṅkhātena saha paṭighenāti sappaṭighā, sanidassanā ca te sappaṭighā
cāti sanidassanasappaṭighā. Natthi etesaṃ daṭṭhabbabhāvasaṅkhātaṃ nidassananti anidassanā,
anidassanā ca te vuttanayeneva sappaṭighā cāti anidassanasappaṭighā. Tatiyapadaṃ
ubhayapaṭikkhepena vuttaṃ. Ayaṃ tāva tikamātikāya anupubbapadavaṇṇanā.
                      Tikamātikāpadavaṇṇanā niṭṭhitā.
                          -------------
                         Dukamātikāpadavaṇṇanā
     [1-6] Dukamātikāya pana tikesu anāgatapadavaṇṇanaṃyeva karissāma. Hetugocchake
tāva hetū dhammāti mūlaṭṭhena hetusaṅkhātā dhammā, "hetudhammā"tipi pāṭho.
Na hetūti tesaṃyeva paṭikkhepavacanaṃ. Sampayogato pavattena saha hetunāti sahetukā. Tatheva
pavatto natthi etesaṃ hetūti ahetukā. Ekuppādāditāya hetunā sampayuttāti
hetusampayuttā. Hetunā vippayuttāti hetuvippayuttā. Imesaṃ dvinnampi
dukānaṃ kiñcāpi atthato nānattaṃ natthi, desanāvilāsena pana tathābujjhanakasattānaṃ 1- vā
puggalānaṃ ajjhāsayavasena vuttā. Tato paraṃ sakalekadesavasena 2- paṭhamadukaṃ dutiyatatiyehi
saddhiṃ yojetvā tesaṃ "hetū na hetū"tiādīnaṃ padānaṃ vasena yathāsambhavato aparepi
tayo dukā vuttā. Tattha yatheva "hetū ceva dhammā sahetukā cā"ti etaṃ sambhavati,
tathā "hetū ceva dhammā ahetukā cā"ti idaṃ dukampi. Yathā ca "sahetukā ceva
dhammā na ca hetū"ti etaṃ sambhavati, tathā "ahetukā ceva dhammā na ca hetū"ti
idampi. Hetusampayuttadukena saddhiṃ yojanāyapi eseva nayo.
@Footnote: 1 cha.Ma. tathā bujjhantānaṃ       2 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 53 Page 94. http://84000.org/tipitaka/read/attha_page.php?book=53&page=94&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=2298&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=2298&pagebreak=1#p94


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]