ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 137.

Santapaṇītamajjhattākārānupāpanaṃ, saddhādīnaṃ paṭipakkhābhibhavanaṃ sampayuttadhammānañca
pasannākārādibhāvasampāpanaṃ, anaññātaññassāmītindriyassa saṃyojanattayappahānañceva
sampayuttakānañca tappahānābhimukhabhāvakaraṇaṃ, aññindriyassa kāmarāgabyāpādāditanu-
karaṇappahānañceva sahajātānañca attano vasānuvattāpanaṃ, aññātāvindriyassa
sabbakiccesu ussukkappahānañceva amatābhimukhabhāvapaccayatā ca sampayuttānanti
evamettha kiccato vinicchayaṃ vijāniyā.
     Bhūmitoti cakkhusotaghānajivhākāyaitthīpurisasukhadukkhadomanassindriyāni cettha
kāmāvacarāneva, manindriyajīvitindriyaupekkhindriyāni saddhāviriyasatisamādhi-
  paññindriyāni ca catubhūmipariyāpannāni, somanassindriyaṃ kāmāvacararūpāvacara-
  lokuttaravasena bhūmittayapariyāpannaṃ, avasāne tīṇi lokuttarānevāti evaṃ bhūmito
vinicchayaṃ vijāniyā. Evaṃ hi vijānanto:-
              saṃvegabahulo bhikkhu         ṭhito indriyasaṃvare
              indriyāni pariññāya       dukkhassantaṃ nigacchatīti.
     [220] Niddesavāre "yaṃ cakkhu catunnaṃ mahābhūtānan"tiādi sabbaṃ
dhammasaṅgaṇiyaṃ padabhājane 1- vuttanayeneva veditabbaṃ. Viriyindriyasamādhindriya-
niddesādīsu ca sammāvāyāmo micchāvāyāmo sammāsamādhi micchāsamādhītiādīni na
vuttāni. Kasmā? sabbasaṅgāhikattā. 2- Sabbasaṅgāhikāni hi idha indriyāni
kathitāni. Evaṃ santepettha dasa indriyāni lokiyāni kāmāvacarāneva, tīṇi
lokuttarāni, nava lokiyalokuttaramissakānīti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 saṅgaṇī. A. 1/595/364          2 cha.Ma. sabbasaṅgāhakattā



The Pali Atthakatha in Roman Character Volume 54 Page 137. http://84000.org/tipitaka/read/attha_page.php?book=54&page=137&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=3210&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=3210&pagebreak=1#p137


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]