ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 224.

Ca ekacittakkhaṇe avijjā avijjāya paccayo nāma hoti. Tattha pacchinnattāva
jātijarāmaraṇamūlakāpi nayā na gahitā. Apica bhave jātijarāmaraṇānipi antogadhāni,
na cetāni ekacittakkhaṇe avijjāya paccayā hontīti bhavamūlakā jātijarāmaraṇamūlakā
vā nayā na vuttāti.
                           Mātikāvaṇṇanā.
                            ---------
                         Akusalaniddesavaṇṇanā
     [248-9] Idāni yathā heṭṭhā cittuppādakaṇḍe kusalattikaṃ ādiṃ
katvā nikkhittamātikāya paṭipāṭiyā paṭhamaṃ kusalaṃ bhājitaṃ, tathā idha mātikāya
anikkhittattā paṭhamaṃ kusalaṃ anāmasitvā "avijjāpaccayā saṅkhāro"ti akusaladhammavasena
mātikāya nikkhittattā nikkhepapaṭipāṭiyāva avijjādīni paṭiccasamuppādaṅgāni
bhājetvā dassetuṃ katame dhammā akusalātiādimāha. Tassattho heṭṭhā cittuppāda-
kaṇḍe 1- vuttanayeneva veditabbo. Yasmā pana ekacittakkhaṇe taṇhāya ca
kāmupādānassa ca sambhavo natthi, tasmā yaṃ ettha taṇhāpaccayā upādānaṃ labbhati,
tadeva dassetuṃ diṭṭhi diṭṭhigatantiādi vuttaṃ.
     Bhavaniddese ca yasmā upādānaṃ saṅkhārakkhandhe saṅgahaṃ gacchati, tasmā
"ṭhapetvā upādānaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho"ti
vuttaṃ. Evañhi vuccamāne upādānassa upādānapaccayattaṃ āpajjeyya,
na ca tadeva tassa paccayo hoti. Jātiādiniddesesu yasmā ete arūpadhammānaṃ
jātiādayo, tasmā "khaṇḍiccaṃ pāliccaṃ valittacatā cuti cavanatā"ti na vuttaṃ.
     [250] Evaṃ paṭhamavāraṃ niṭṭhapetvā puna dutiyavāre yasmiṃ samaye
paṭhamavārena paccayākāro dassito, tasmiṃyeva samaye aparenapi nayena paccayākāraṃ
dassetuṃ visuṃ samayavavatthānavāraṃ avatvā tasmiṃ samaye avijjāpaccayā
@Footnote: 1 saṅgaṇī. A. 1/365/304



The Pali Atthakatha in Roman Character Volume 54 Page 224. http://84000.org/tipitaka/read/attha_page.php?book=54&page=224&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=5283&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=5283&pagebreak=1#p224


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]