ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 226.

     Yathā cāyaṃ catutthacatukke 1- soḷasavārappabhedo avijjāmūlako paṭhamanayo
etasmiṃ paṭhamākusalacitte pakāsito, evaṃ saṅkhāramūlakādayo aṭṭha nayāpi veditabbā,
pāli pana saṅkhittā. Evameva tasmiṃ paṭhamākusalacitteyeva nava nayā chattiṃsa
catukkāni catucattāḷīsādhikañca vārasataṃ hotīti veditabbā. 2-
     [280] Idāni imināva nayena sesākusalacittesupi paccayākāraṃ dassetuṃ
katame dhammā akusalātiādimāraddhaṃ. Tattha yasmā diṭṭhivippayuttesu taṇhāpaccayā
upādānaṃ natthi, tasmā upādānaṭṭhāne upādānaṃ viya daḷhanipātinā adhimokkhena
padaṃ pūritaṃ. Domanassasahagatesu ca yasmā vedanāpaccayā taṇhāpi natthi,
tasmā taṇhāṭṭhāne taṇhā viya balavakilesena paṭighena padaṃ pūritaṃ, upādānaṭṭhāne
adhimokkheneva. Vicikicchāsampayutte pana yasmā sanniṭṭhānābhāvato
adhimokkhopi natthi, tasmā taṇhāṭṭhāne balavakilesabhūtāya vicikicchāya padaṃ pūritaṃ,
upādānaṭṭhānaṃ parihīnameva. Uddhaccasampayutte pana yasmā adhimokkho atthi,
tasmā taṇhāṭṭhāne balavakilesena uddhaccena padaṃ pūritaṃ, upādānaṭṭhāne
adhimokkheneva. Sabbattheva ca visesamattaṃ dassetvā pāli saṅkhittā. Yo cāyaṃ
viseso dassito, tattha kevalaṃ adhimokkhaniddesova apubbo. Sesaṃ heṭṭhā
āgatameva.
     Adhimokkhaniddese pana adhimuccanavasena adhimokkho. Adhimuccati vā tena ārammaṇe
cittaṃ nibbicikicchatāya sanniṭṭhānaṃ gacchatīti adhimokkho. Adhimuccanākāro
adhimuccanā. Tassa cittassa tasmiṃ vā ārammaṇe adhimuttatāti tadadhimuttatā.
Sabbacittesu ca paṭhamacitte vuttanayeneva nayacatukkavārappabhedo veditabbo.
Kevalañhi vicikicchāsampayutte upādānamūlakassa nayassa abhāvā aṭṭha nayā
dvattiṃsa catukkāni aṭṭhavīsādhikañca vārasataṃ hotīti.
                         Akusalaniddesavaṇṇanā.
                            --------
@Footnote: 1 cha. catucatukko         2 cha.Ma. veditabbaṃ



The Pali Atthakatha in Roman Character Volume 54 Page 226. http://84000.org/tipitaka/read/attha_page.php?book=54&page=226&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=5332&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=5332&pagebreak=1#p226


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]