ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 229.

     Tattha lokiyakusalassa heṭṭhā suttantabhājanīye vuttanayeneva avijjā paccayo
hoti. Yasmā ca 1- appahīnāvijjo avijjāya pahānatthaṃ lokuttaraṃ bhāveti, tasmā
tassāpi samatikkamavasena paccayo hoti. Avijjāvatoyeva hi kusalāyūhanaṃ hoti,
na itarassa. Tattha tebhūmikakusale sammohavasenapi samatikkamabhāvanāvasenapi āyūhanaṃ
labbhati, lokuttare samucchedabhāvanāvasenāti. Sesaṃ vuttanayameva.
     Ayaṃ pana viseso:- yathā heṭṭhā ekekakusale catunnaṃ catukkānaṃ vasena
nava soḷasakā laddhā, tathā idha na labbhanti. Kasmā? avijjāya avigatasampayutta-
aññamaññapaccayābhāvato, upanissayapaccayavasena 2- panettha paṭhamacatukkameva
labbhati, tampi paṭhamavārameva dassetvā saṅkhittaṃ, nīharitvā pana dassetabbanti.
                    Avijjāmūlakakusalaniddesavaṇṇanā.
                      ---------------
                    Kusalamūlakavipākaniddesavaṇṇanā
     [343] Idāni abyākatesupi apareneva nayena paccayākāraṃ dassetuṃ
katame dhammā abyākatātiādimāraddhaṃ. Tattha kusalamūlapaccayāti idampi upanissaya-
paccayataṃ sandhāya vuttaṃ. Kusalavipākassa hi kusalamūlaṃ akusalavipākassa ca akusalamūlaṃ
upanissayapaccayo hoti, nānākkhaṇikakammapaccaye pana vattabbameva natthi. Tasmā
esa upanissayapaccayena ceva nānākkhaṇikakammapaccayena ca paccayo hoti. Teneva
niddesavāre "tattha katamaṃ kusalamūlan"ti avibhajitvā "tattha katamo kusalamūlapaccayā
saṅkhāro"ti vibhattaṃ. Akusalavipākepi eseva nayo.
     Avijjāmūlakakusalaniddese viya ca imasmimpi vipākaniddese paṭhamaṃ
paccayacatukkameva labbhati, tampi paṭhamavāraṃ dassetvā saṅkhittaṃ. Tasmā ekekasmiṃ
vipākacitte ekamekasseva catukkassa vasena kusalamūlake akusalamūlake 3- ca naye
vārappabhedo veditabbo. Kiriyādhammānaṃ pana yasmā neva avijjā na
@Footnote: 1 cha.Ma. pana        2 cha.Ma. upanissayavasena  3 cha.Ma. kusalamūlamūlake akusalamūlamūlake



The Pali Atthakatha in Roman Character Volume 54 Page 229. http://84000.org/tipitaka/read/attha_page.php?book=54&page=229&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=5404&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=5404&pagebreak=1#p229


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]