ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 230.

Kusalākusalamūlāni upanissayapaccayataṃ labhanti, tasmā kiriyāvasena paccayākāro
na vuttoti.
     Evamesa:-
           akusalakusalābyākata-          dhammesu anekabhedato vatvā
           kusalākusalānaṃ pana            vipāke ca upanissayavasena.
           Puna ekadhāva vutto          vādippavarena paccayākāro
           dhammappaccayabhede            ñāṇassa pabhedajananatthaṃ.
           Pariyattisavanacintana-           paṭipattikkamavivajjitānañca
           yasmā ñāṇapabhedo           na kadācipi hoti etasmiṃ.
           Pariyattisavanacintana-           paṭipattikkamato sadā dhīro
           tattha kayirā na haññaṃ          karaṇīyataraṃ tato atthīti.
     Ayaṃ pana paccayākāro suttantaabhidhammabhājanīyavasena dveparivaṭṭameva
nīharitvā bhājetvā dassito hoti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                   paṭiccasamuppādavibhaṅgavaṇṇanā niṭṭhitā.
                        ----------------



The Pali Atthakatha in Roman Character Volume 54 Page 230. http://84000.org/tipitaka/read/attha_page.php?book=54&page=230&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=5428&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=5428&pagebreak=1#p230


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]