ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 308.

Satiyā samannāgato puggalo kāyānupassī nāma. Vedanaṃ pariggaṇhitvā. Cittaṃ
pariggaṇhitvā. Dhamme pariggaṇhitvā āgatassa vipassanāsampayuttā sati
dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī
nāma. Vipassanaṃ ussukkāpetvā ariyamaggaṃ pattassa maggakkhaṇe maggasampayuttā
sati dhammānupassanā nāma, tāya satiyā samannāgato puggalo dhammānupassī
nāma. Evantāva desanā puggale tiṭṭhati. Kāye pana subhanti vipallāsappahānā
kāyapariggāhikā sati maggena samijjhatīti kāyānupassanā nāma. Vedanāya
sukhanti vipallāsappahānā vedanāpariggāhikā sati maggena samijjhatīti
vedanānupassanā nāma. Citte niccanti vipallāsappahānā cittapariggāhikā sati
maggena samijjhatīti cittānupassanā nāma. Dhammesu attāti vipallāsappahānā
dhammapariggāhikā sati maggena samijjhatīti dhammānupassanā nāma. Iti ekāva
maggasampayuttā sati catukiccasādhanaṭṭhena cattāri nāmāni labhati. Tena vuttaṃ
"lokuttaramaggakkhaṇe pana ekacitteyeva labbhantī"ti.
                      Suttantabhājanīyavaṇṇanā niṭṭhitā.
                           ----------
                       2. Abhidhammabhājanīyavaṇṇanā
     [374] Abhidhammabhājanīye lokuttarasatipaṭṭhānavasena desanāya āraddhattā
yathā kāyādiārammaṇesu lokiyasatipaṭṭhānesu tanti ṭhapitā, evaṃ aṭṭhapetvā
sabbānipi kāyānupassanādīni satipaṭṭhānāni dhammasaṅgaṇiyaṃ 1- vibhattassa desanānayassa
mukhamattameva dassentena niddiṭṭhāni.
     Tattha nayabhedo veditabbo. Kathaṃ? kāyānupassanāya tāva sotāpattimagge
Jhānābhinivese suddhikapaṭipadā suddhikasuññatā suññatapaṭipadā suddhikaappaṇihitaṃ
appaṇihitapaṭipadāti imesu pañcasu ṭhānesu dvinnaṃ dvinnaṃ catukkapañcakanayānaṃ
vasena dasa nayā honti, evaṃ sesesupīti vīsatiyā abhinivesesu dve nayasatāni. Tāni
catūhi adhipatīhi catuguṇitāni aṭṭha. Iti suddhikāni dve sādhipatīni 2- aṭṭhāti
@Footnote: 1 abhi. 34/357,528/101,145      2 Ma. sādhipatīhi



The Pali Atthakatha in Roman Character Volume 54 Page 308. http://84000.org/tipitaka/read/attha_page.php?book=54&page=308&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=7306&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=7306&pagebreak=1#p308


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]