ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 323.

      Atha maggakkhaṇe kathaṃ anuppannānaṃ uppādāya bhāvanā hoti, kathaṃ vā
uppannānaṃ ṭhitiyāti. Maggappavattiyāeva. Maggo hi pavattamāno  pubbe
anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ gantvā
ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti "anāgataṭṭhānaṃ
āgatamha, ananubhūtaṃ ārammaṇaṃ anubhavāmā"ti. Yā cassa pavatti, ayameva ṭhiti
nāmāti ṭhitiyā bhāvetīti vattuṃ vaṭṭati. Evametassa bhikkhuno idaṃ
lokuttaramaggakkhaṇe viriyaṃ "anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
anuppādāyā"tiādīni cattāri nāmāni labhati. Ayaṃ lokuttaramaggakkhaṇe sammappadhānakathā.
Evamettha lokiyalokuttaramissakā sammappadhānā niddiṭṭhāti.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                         --------------
                       2. Abhidhammabhājanīyavaṇṇanā
     [408] Abhidhammabhājanīye sabbānipi sammappadhānāni dhammasaṅgaṇiyaṃ 1-
vibhattassa desanānayassa mukhamattameva dassentena niddiṭṭhāni. Tattha nayabhedo
veditabbo. Kathaṃ? paṭhamasammappadhāne tāva sotāpattimagge jhānābhinivese
suddhikapaṭipadā suddhikasuññatā suññatapaṭipadā suddhikaappaṇihitā
appaṇihitapaṭipadāti imesu pañcasu ṭhānesu dvinnaṃ dvinnaṃ catukkapañcakanayānaṃ vasena
dasa nayā honti. Evaṃ sesesupīti vīsatiyā abhinivesesu dve  nayasatāni. Tāni
catūhi adhipatīhi  catuguṇitāni aṭṭha. Iti suddhikāni dve sādhipatīni aṭṭhāti
sabbampi nayasahassaṃ hoti. Tathā dutiyasammappadhānādīsu suddhikasammappadhāne cāti
sotāpattimagge pañca nayasahassāni. Yathā ca sotāpattimagge, evaṃ sesamaggesupīti
kusalavaseneva vīsati nayasahassāni. Vipāke pana sammappadhānehi kattabbakiccaṃ
@Footnote: 1 abhi. 34/357/101



The Pali Atthakatha in Roman Character Volume 54 Page 323. http://84000.org/tipitaka/read/attha_page.php?book=54&page=323&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=7673&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=7673&pagebreak=1#p323


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]