ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 331.

Sayaṃ jeṭṭhakattā. Yathā hi samajātikā samavayā samathāmā samasippā cattāro
rājaputtā attano attano jeṭṭhakatāya aññamaññassa apacitiṃ na karonti,
evamimepi cattāro adhipatayo pāṭiyekkaṃ pāṭiyekkaṃ jeṭṭhakadhammatāya aññamaññaṃ
garuṃ na karontīti ekanteneva na maggādhipatino. Atītādīsu ekārammaṇabhāvepi 1-
na vattababā. Nibbānassa pana bahiddhādhammattā bahiddhārammaṇā nāma hontīti
evametasmiṃ pañhāpucchake nibbattitalokuttarāva iddhipādā kathitā.
Sammāsambuddhena hi suttantabhājanīyasmiṃyeva lokiyalokuttaramissakā iddhipādā
kathitā. Abhidhammabhājanīyapañhāpucchakesu pana lokuttarāyevāti evamayaṃ
iddhipādavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā 2- dassitoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                     iddhipādavibhaṅgavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma.....bhāvenapi            2 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 54 Page 331. http://84000.org/tipitaka/read/attha_page.php?book=54&page=331&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=7857&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=7857&pagebreak=1#p331


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]