ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 339.

Maggakkhaṇe pana ārammaṇakaraṇena nibbānapakkhandanaṃ. Tadubhayampi imasmiṃ
lokiyalokuttaramissake atthavaṇṇanānaye vaṭṭati. Tathā hi ayaṃ satisambojjhaṅgo
yathāvuttena pakārena kilese pariccajati, nibbānañca pakkhandati.
     Vossaggapariṇāminti iminā pana sakalena vacanena vossaggatthaṃ pariṇāmantaṃ 1-
pariṇatañca, paripaccantaṃ paripakkañcāti idaṃ vuttaṃ hoti. Ayañhi
bojjhaṅgabhāvanamanuytto bhikkhu yathā satisambojjhaṅgo kilesapariccāgavossaggatthaṃ
nibbānapakkhandanavossaggatthañca paripaccati, yathā ca paripakko hoti, tathā naṃ bhāvetīti.
Esa nayo sesabojjhaṅgesupi. Imasmimpi naye lokiyalokuttaramissakā bojjhaṅgā
kathitāti.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                            ---------
                       2. Abhidhammabhājanīyavaṇṇanā
     [472] Abhidhammabhājanīye sattapi bojjhaṅge ekato pucchitvā vissajjanassa
ca pāṭiyekkaṃ pucchitvā vissajjanassa ca vasena dve nayā, tesaṃ atthavaṇṇanā
heṭṭhā vuttanayeneva veditabbā.
     Upekkhāsambojjhaṅganiddese pana upekkhanavasena upekkhā. Upekkhanākāro
upekkhanā. Upekkhitabbayutte samappavatte dhamme ikkhati na codetīti
upekkhā. Puggalaṃ upekkhāpetīti upekkhanā. Bojjhaṅgabhāvappattiyā
lokiyaupekkhanāya adhikā upekkhanā ajjhupekkhanā. Abyāpārāpajjanena majjhattabhāvo
majjhattatā. Sā pana cittassa, na sattassāti dīpetuṃ majjhattatā cittassāti
vuttanti. Ayamettha anupubbapadavaṇṇanā. 2-
@Footnote: 1 cha.Ma. pariṇamantaṃ       2 cha.Ma. apubbapadavaṇṇanā



The Pali Atthakatha in Roman Character Volume 54 Page 339. http://84000.org/tipitaka/read/attha_page.php?book=54&page=339&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=8039&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=8039&pagebreak=1#p339


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]