ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 345.

     Evamettha catūhi vacīduccaritehi tīhi kāyaduccaritehi micchājīvato cāti
ekekāva virati ariyā anāsavā lokuttarā maggaṅgāti vuttā, kuto ettha
cetanābahuttaṃ, kuto pañcaṅgiko maggo, idante suttaṃ akāmakassa lokuttaramaggo
aṭṭhaṅgikoti dīpeti. Sace ettakena sallakkheti, iccetaṃ kusalaṃ. No ce
sallakkheti, aññānipi kāraṇāni āharitvā saññāpetabbo. Vuttaṃ hetaṃ bhagavatā:-
         "yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo
    na upalabbhati, samaṇopi tattha na upalabbhati .pe. Imasmiṃ kho
    subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idheva
    subhadda samaṇo .pe. Suññā parappavādā samaṇebhi aññehī"ti. 1-
    Aññesupi anekesu suttasatesu aṭṭhaṅgikova maggo āgato. Kathāvatthupakaraṇepi
vuttaṃ:-
          maggānaṭṭhaṅgiko 2- seṭṭho     saccānaṃ caturo padā
          virāgo seṭṭho dhammānaṃ        dvipadānañca cakkhumāti
attheva suttantoti, āmantā. Tena hi aṭṭhaṅgiko maggo"ti. 3- Sace pana
ettakenāpi saññattiṃ na gacchati, gaccha vihāraṃ pavisitvā yāguṃ pivāhīti
uyyojetabbo. Uttariṃ pana kāraṇaṃ vakkhatīti aṭṭhānametaṃ. Sesamettha uttānatthameva.
     Nayā panettha gaṇetabbā. Aṭṭhaṅgikamaggasmiñhi ekato pucchitvā ekato
vissajjane catūsu maggesu cattāri nayasahassāni vibhattāni, pañcaṅgikamagge
ekato pucchitvā ekato vissajjane cattāri, pāṭiyekkaṃ pucchitvā pāṭiyekkaṃ
vissajjane cattāri cattārīti pañcasu aṅgesu vīsati. Iti purimāni aṭṭha imāni
ca vīsatīti sabbānipi maggavibhaṅge aṭṭhavīsati nayasahassāni vibhattāni. Tāni ca
kho nibbattitalokuttarāni kusalāneva, vipāke pana kusalato tiguṇā nayā
kātabbāti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 dī.Ma. 10/214/132-3       2 cha.Ma. maggānaṃ aṭṭhaṅgiko       3 abhi. 37/872/496



The Pali Atthakatha in Roman Character Volume 54 Page 345. http://84000.org/tipitaka/read/attha_page.php?book=54&page=345&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=8165&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=8165&pagebreak=1#p345


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]