ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 348.

Idamassa senāsanappabhedanirādīnavatānisaṃsaparidīpanaṃ. So araññagato vāti idamassa
vuttappakārena senāsanena yuttabhāvaparidīpanaṃ. Nisīdatīti imassa
yogānurūpairiyāpathaparidīpanaṃ. Parimukhaṃ satiṃ upaṭṭhapetvāti idamassa
yogārambhaparidīpanaṃ. So abhijjhaṃ loke pahāyātiādi panassa kammaṭṭhānānuyogena
nīvaraṇappahānaparidīpanaṃ. Tasseva pahīnanīvaraṇassa vivicceva kāmehītiādi paṭipāṭiyā
jhānuppattiparidīpanaṃ.
     Apica idha bhikkhūti imasmiṃ sāsane jhānuppādako bhikkhu. Idāni yasmā
jhānuppādakena bhikkhunā cattāri sīlāni sodhetabbāni, tasmāssa pāṭimokkha-
saṃvarasaṃvutoti iminā pāṭimokkhasaṃvarasīlavisuddhiṃ upadisati. Ācāragocara-
sampannotiādinā ājīvapārisuddhisīlaṃ. Samādāya sikkhati sikkhāpadesūti iminā
tesaṃ dvinnaṃ sīlānaṃ anavasesato ādānaṃ. Indriyesu guttadvāroti iminā
indriyasaṃvarasīlaṃ. Bhojane mattaññūti iminā paccayasannissitasīlaṃ.
Pubbarattāpararattantiādinā sīle patiṭṭhitassa jhānabhāvanāya upakārake
dhamme. So abhikkantetiādinā tesaṃ dhammānaṃ aparihānāya
kammaṭṭhānassa ca asammosāya satisampajaññasamāyogaṃ. So vivittantiādinā
bhāvanānurūpasenāsanapariggahaṃ. So araññagato vātiādinā taṃ senāsanaṃ upagatassa
jhānānurūpairiyāpathañceva jhānabhāvanārambhañca. So abhijjhantiādinā jhānabhāvanārambhena
jhānapaccanīkadhammappahānaṃ. So ime pañca nīvaraṇe pahāyātiādinā
evaṃ pahīnajjhānapaccanīkadhammassa sabbajjhānānaṃ uppattikkamaṃ upadisatīti.
                           Mātikāvaṇṇanā.
                          -------------
                           Niddesavaṇṇanā
       [509] Idāni yathānikkhittaṃ mātikaṃ paṭipāṭiyā bhājetvā dassetuṃ idhāti
imissā diṭṭhiyātiādi āraddhaṃ. Tattha imissā diṭṭhiyātiādīhi dasahi padehi
sikkhattayasaṅkhātaṃ sabbaññubuddhasāsanameva kathitaṃ. Tañhi buddhena bhagavatā diṭṭhattā



The Pali Atthakatha in Roman Character Volume 54 Page 348. http://84000.org/tipitaka/read/attha_page.php?book=54&page=348&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=8232&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=8232&pagebreak=1#p348


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]