ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 406.

     [648] Sabbadhiādiniddese yasmā tīṇipi etāni padāni sabbasaṅgāhikāni,
tasmā nesaṃ ekatova atthaṃ dassetuṃ sabbena sabbantiādi vuttaṃ. Tassa attho
heṭṭhā vuttoyeva.
     [650] Vipulādiniddese yasmā yaṃ appanāppattaṃ hutvā anantasattapharaṇavasena
vipulaṃ, taṃ niyamato bhūmivasena mahaggataṃ hoti. Yañca mahaggataṃ, taṃ appamāṇagocaravasena
appamāṇaṃ. Yaṃ appamāṇaṃ, taṃ paccatthikavighātavasena averaṃ. Yañca averaṃ, taṃ
vihatabyāpajjhatāya abyāpajjhaṃ. Tasmā "yaṃ vipulaṃ taṃ mahaggatan"tiādi vuttaṃ.
Avero abyāpajjhoti cettha liṅgavipariyāyena vuttaṃ. Manena vā saddhiṃ yojanā
kātabbā:- yaṃ appamāṇaṃ cittaṃ, so avero mano. Yo avero, so abyāpajjhoti.
Apicettha heṭṭhimaṃ heṭṭhimaṃ padaṃ uparimassa uparimassa uparimaṃ uparimaṃ vā
heṭṭhimassa heṭṭhimassa atthotipi veditabbaṃ. 1-
     [653] Seyyathāpi nāma ekaṃ puggalaṃ duggataṃ durupetanti idampi karuṇāya
vatthubhūtaṃ puggalaṃ dassetuṃ vuttaṃ. Evarūpasmiñhi puggale balavakāruñañaṃ
uppajjati. Tattha duggatanti dukkhena samaṅgībhāvaṃ gataṃ. Durupetanti
kāyaduccaritādīhi upetaṃ, gatikulabhogādivasena vā tamabhāve ṭhito puggalo duggalo,
kāyaduccaritādīhi upetattā tamaparāyanabhāve ṭhito durupetoti evamettha attho
veditabbo.
     [663] Ekaṃ puggalaṃ piyaṃ manāpanti idampi muditāya vatthubhūtaṃ
puggalaṃ dassetuṃ vuttaṃ. Tattha gatikulabhogādivasena jotibhāve ṭhito piyo,
kāyasucaritādīhi upetattā jotiparāyanabhāve ṭhito manāpoti daṭṭhabbo.
     [673] Neva manāpaṃ na amanāpanti idampi upekkhāya vatthubhūtaṃ
puggalaṃ dassetuṃ vuttaṃ. Tattha mittabhāvaṃ asampattatāya neva manāpo, amittabhāvaṃ
asampattatāya na amanāpoti veditabbo. Sesamettha yaṃ vattababaṃ siyā, taṃ sabbaṃ
heṭṭhā cittuppādakaṇḍe 2- vuttameva. Bhāvanāvidhānampi etesaṃ kammaṭṭhānānaṃ
visuddhimagge vitthārato kathitamevāti.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. veditabbo          2 saṅgaṇī.A. 1/251/247



The Pali Atthakatha in Roman Character Volume 54 Page 406. http://84000.org/tipitaka/read/attha_page.php?book=54&page=406&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=9596&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=9596&pagebreak=1#p406


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]