ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 407.

                       2. Abhidhammabhājanīyavaṇṇanā
     abhidhammabhājanīyaṃ kusalatopi vipākatopi kiriyatopi heṭṭhā cittuppādakaṇḍe 1-
bhājitanayeneva bhājitaṃ, atthopissa tattha vuttanayeneva veditabbo.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                          ------------
                        3. Pañhāpucchakavaṇṇanā
     pañhāpucchake pālianusāreneva mettādīnaṃ kusalādibhāvo veditabbo.
Ārammaṇattikesu pana sabbāpi tīsu tikesu navattabbārammaṇāeva. Ajjhattārammaṇattike
bahiddhārammaṇāti. Imasmiṃ pana appamaññāvibhaṅge sammāsambuddhena suttantabhājanīyepi
lokiyāeva appamaññāyo kathitā, abhidhammabhājanīyepi pañhāpucchakepi. Tayopi hi ete
nayā lokiyattā ekaparicchedāeva. Evamayaṃ appamaññāvibhaṅgopi teparivaṭṭaṃ nīharitvāva
bhājetvā dassitoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                   appamaññāvibhaṅgavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 saṅgaṇī.A. 1/251/247



The Pali Atthakatha in Roman Character Volume 54 Page 407. http://84000.org/tipitaka/read/attha_page.php?book=54&page=407&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=9623&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=9623&pagebreak=1#p407


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]