ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 418.

Vutto. Tattha ca hetuphalakkamavasena uppaṭipāṭiyā paṭhamaṃ dhammapaṭisambhidā niddiṭṭhā.
Ye pana dhammā tamhā tamhā rūpārūpappabhedā hetuto jātā, tesaṃ atthabhāvaṃ
tassa tassa ca rūpārūpadhammappabhedassa hetuno dhammabhāvaṃ dassetuṃ dhammavāro
vutto. Jarāmaraṇādīnaṃ pana atthabhāvaṃ jarāmaraṇādisamudayasaṅkhātānaṃ jātiādīnañca
dhammabhāvaṃ dassetuṃ paccayākāravāro vutto. Tato pariyattisaṅkhātassa tassa
tassa bhāsitassa dhammabhāvaṃ bhāsitasaṅkhātena paccayena pattabbassa bhāsitatthassa
ca atthabhāvaṃ dassetuṃ pariyattivāro vutto.
     Tattha ca yasmā bhāsitaṃ ñatvā tassattho ñāyati, tasmā bhāsitabhāsitatthakkamena
uppaṭipāṭiyā paṭhamaṃ dhammapaṭisambhidā niddiṭṭhā. Pariyattidhammassa pana pabhedadassanatthaṃ
"tattha katamā dhammapaṭisambhidā"ti pucchāpubbaṅgamo paṭiniddesavāro vutto. Tattha
suttantiādīhi navahi aṅgehi nippadesato tanti gahitā. Ayaṃ imassa bhāsitassa
attho, ayaṃ imassa bhāsitassa atthoti imasmimpi ṭhāne bhāsitavasena nippadesato
tantieva gahitāti.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                         --------------
                       2. Abhidhammabhājanīyavaṇṇanā
     [725] Tattha tisso paṭisambhidā lokiyā, atthapaṭisambhidā lokiyalokuttaramissakā.
Sā hi nibbānārammaṇamaggaphalañāṇānaṃ vasena lokuttarāpi hoti, abhidhammabhājanīyaṃ 1-
kusalākusalavipākakiriyānaṃ vasena catūhi vārehi vibhattaṃ. Tattha yattakāni heṭṭhā
cittuppādakaṇḍe 2- kusalacittāni vibhattāni, tesaṃ sabbesampi vasena ekekasmiṃ
cittaniddese catasso catasso paṭisambhidā vibhattāti veditabbā. Akusalacittesupi
eseva nayo. Vipākakiriyāvāresu vipākakiriyānaṃ atthena saṅgahitattā dhammapaṭisambhidaṃ
chaḍḍetvā ekekasmiṃ vipākacittepi kiriyācittepi 3- tisso tissova
@Footnote: 1 cha.Ma. abhidhammabhājanīye   2 abhi. 34/1/21     3 cha.Ma. vipākacitte ca kiriyacitte ca



The Pali Atthakatha in Roman Character Volume 54 Page 418. http://84000.org/tipitaka/read/attha_page.php?book=54&page=418&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=9875&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=9875&pagebreak=1#p418


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]