ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 421.

     Atthapaṭisambhidā etesu ceva uppajjatīti idaṃ pana sekkhāsekkhānaṃ
vasena vuttaṃ. Tathā hi sekkhānaṃ atthapaccavekkhaṇakāle heṭṭhā vuttappabhedaṃ
atthaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakusalacittesu ayaṃ uppajjati, maggaphalakāle
ca maggaphalesu. Asekkhassa panatthaṃ paccavekkhaṇakāle heṭṭhā vuttappabhedameva
atthaṃ ārammaṇaṃ katvā catūsu ñāṇasampayuttakiriyācittesu uppajjati,
phalakāle ca uparime sāmaññaphaleti evametā sekkhāsekkhānaṃ uppajjamānā
imāsu bhūmīsu uppajjantīti bhūmidassanatthaṃ ayaṃ nayo dassitoti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                           -----------
                        3. Pañhāpucchakavaṇṇanā
     [747] Pañhāpucchake pālianusāreneva catunnaṃ paṭisambhidānaṃ kusalādibhāvo
veditabbo. Ārammaṇattikesu pana niruttipaṭisambhidā saddameva ārammaṇaṃ karotīti
parittārammaṇā. Atthapaṭisambhidā kāmāvacaravipākakiriyāsaṅkhātañceva
paccayasamuppannañca atthaṃ paccavekkhantassa parittārammaṇā, vuttappabhedameva
rūpāvacarārūpāvacaraṃ atthaṃ paccavekkhantassa mahaggatārammaṇā, lokuttaravipākatthañceva
paramatthañca nibbānaṃ paccavekkhantassa appamāṇārammaṇā. Dhammapaṭisambhidā
kāmāvacarakusaladhammaṃ akusaladhammaṃ paccayadhammañca paccavekkhantassa parittārammaṇā,
rūpāvacarārūpāvacarakusaladhammaṃ paccayadhammañca paccavekkhantassa mahaggatārammaṇā,
lokuttarakusaladhammaṃ paccayadhammañca paccavekkhantassa appamāṇārammaṇā.
Paṭibhāṇapaṭisambhidā kāmāvacarakusalavipākakiriyāñāṇāni paccavekkhantassa parittārammaṇā,
rūpāvacarārūpāvacarāni kusalavipākakiriyāñāṇāni paccavekkhantassa tāsaṃ 1- ārammaṇāni
vijānantassa mahaggatārammaṇā, lokuttarāni kusalavipākañāṇāni paccavekkhantassa
appamāṇārammaṇā.
@Footnote: 1 cha.Ma. tesaṃ



The Pali Atthakatha in Roman Character Volume 54 Page 421. http://84000.org/tipitaka/read/attha_page.php?book=54&page=421&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=9945&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=9945&pagebreak=1#p421


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]