ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 423.

Paṭibhāṇapaṭisambhidā ajjhattakusalavipākakiriyāñāṇapaccavekkhaṇakāle ajjhattārammaṇā,
bahiddhākusalavipākakiriyāñāṇapaccavekkhaṇakāle bahiddhārammaṇā,
ajjhattabahiddhākusalavipākakiriyāñāṇapaccavekkhaṇakāle ajjhattabahiddhārammaṇāti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
     Idhāpi tisso paṭisambhidā lokiyā, atthapaṭisambhidā lokiyalokuttaRā.
Imasmiñhi paṭisambhidāvibhaṅge sammāsambuddhena tayopi nayā
lokiyalokuttaramissakattā ekaparicchedāva kathitā. Tīsupi hi etāsu 1- tisso
paṭisambhidā lokiyā, atthapaṭisambhidā lokiyalokuttarāti evamayaṃ paṭisambhidāvibhaṅgopi
teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                     paṭisambhidāvibhaṅgavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. etesu



The Pali Atthakatha in Roman Character Volume 54 Page 423. http://84000.org/tipitaka/read/attha_page.php?book=54&page=423&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=9991&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=9991&pagebreak=1#p423


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]