ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 47.

Nibbattitāti ayaṃ vedanā manosamphassapaccayā nāma jātā. Evaṃ bhāvanāvasena
labbhanti. Yā panetā sabbesampi catuvīsatividhādīnaṃ vārānaṃ pariyosānesu
cakkhusamphassajāvedanā .pe. Manosamphassajā vedanāti cha cha vedanā vuttā,
tā sampayuttapaccayavasena vuttāti.
                       Ayaṃ vedanākkhandhaniddeso.
     Saññākkhandhādayopi iminā upāyena veditabbā. Kevalaṃ hi saññākkhandhaniddese
tikesu vedanāttikapītittikāpi labbhanti, dukesupi 1- sukhasahagatadukādayopi.
Saṅkhārakkhandhaniddese phassassāpi saṅkhārakkhandhapariyāpannattā phassasampayuttoti
avatvā cittasampayuttoti vuttaṃ, dukesu cettha hetudukādayopi labbhanti. Tikā
saññākkhandhasadisāeva. Viññāṇakkhandhaniddese cakkhusamphassajādibhāvaṃ avatvā
cakkhuviññāṇantiādi vuttaṃ. Na hi sakkā viññāṇaṃ manosamphassajanti niddisituṃ.
Sesamettha saññākkhandhe vuttasadisameva. Imesaṃ pana tiṇṇampi khandhānaṃ niddeseyeva
vedanākkhandhaniddesato atirekā tikadukā laddhā. Tesaṃ vasena vārappabhedo
veditabboti.
                     Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                          ------------
                        3. Pañhāpucchakavaṇṇanā
     [150] Idāni pañhāpucchakaṃ hoti.  tattha pañhāpucchane "pañcannaṃ
khandhānaṃ kati kusalā kati akasulā kati abyākatā"tiādinā nayena yaṃ labbhati,
yañca na labbhati, taṃ sabbaṃ pucchitvā vissajjane "rūpakkhandho abyākato"tiādinā
nayena yaṃ labbhati, tadeva uddhaṭanti veditabbaṃ. Yattha yattha ca "eko
khandho"ti vā "dve khandhā"ti vā paricchedaṃ akatvā "siyā uppannā siyā
@Footnote: 1 cha.Ma. dukesu ca



The Pali Atthakatha in Roman Character Volume 54 Page 47. http://84000.org/tipitaka/read/attha_page.php?book=54&page=47&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=1076&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=1076&pagebreak=1#p47


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]