ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 502.

                         17. Khuddakavatthuvibhaṅga
                       1. Ekakamātikādivaṇṇanā
     [832] Idāni tadanantare khuddakavatthuvibhaṅgepi paṭhamaṃ mātikaṃ ṭhapetvā
nikkhittapadānukkamena niddeso kato. Tatrāyaṃ nikkhepaparicchedo, ādito tāva
jātimadotiādayo tesattati ekakā nikkhittā, tato kodho ca upanāho cātiādayo
aṭṭhārasa dukā, akusalamūlādayo pañcatiṃsa tikā, āsavacatukkādayo cuddasa catukkā,
orambhāgiyasaṃyojanādayo pannarasa pañcakā, vivādamūlādayo cuddasa chakkā,
anusayādayo satta sattakā, kilesavatthuādayo aṭṭha aṭṭhakā, āghātavatthuādayo
nava navakā, kilesavatthuādayo satta dasakā, ajjhattikassa upādāya aṭṭhārasa
taṇhāvicaritānītiādayo cha aṭṭhārasakāti sabbānipi etāni aṭṭhakilesatāni
nikkhittānīti veditabbāni. Ayantāva nikkhepaparicchedo.
                        1. Ekakaniddesavaṇṇanā
     [843-4] Idāni yathānikkhittāya mātikāya tattha katamo jātimadotiādinā
nayena āraddhe niddesavāre jātiṃ paṭiccāti jātiṃ nissāya. Ettha ca atthipaṭiccaṃ
nāma kathitaṃ, tasmā jātiyā satīti ayamettha attho. Gottaṃ paṭiccātiādīsupi
eseva nayo. Madanavasena mado. Majjanākāro majjanā. Majjitabhāvo majjitattaṃ.
Māno maññanātiādīni heṭṭhā dhammasaṅgahaṭṭhakathāyaṃ 1- vuttatthāneva. Ayaṃ vuccatīti
ayaṃ evaṃ jātiyā sati taṃ jātiṃ nissāya uppanno majjanākārappatto māno
jātimadoti vuccati. Svāyaṃ khattiyādīnaṃ catunnampi vaṇṇānaṃ uppajjati.
Jātisampanno hi khattiyo "mādiso añño natthi, avasesā antarā uṭṭhāya khattiyā
@Footnote: 1 saṅgaṇī.A. 1/1121/430



The Pali Atthakatha in Roman Character Volume 54 Page 502. http://84000.org/tipitaka/read/attha_page.php?book=54&page=502&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=11816&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=11816&pagebreak=1#p502


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]