ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

Page 549.

     Dutiyavāre hutvā abhāvaṭṭhena aniccā, paṭipīḷanaṭṭhena dukkhā,
pakatijahanaṭṭhena vipariṇāmadhammāti veditabbā. Tesaṃ vipariṇāmaññathābhāvāti
tesaṃ kāmānaṃ vipariṇāmasaṅkhātā aññathābhāvā. "yampi me ahosi, tampi me
natthī"ti vuttanayeneva uppajjanti sokaparidevadukkhadomanassupāyāsā. Tattha
antonijjhāyanalakkhaṇo soko, tannissitalālappalakkhaṇo paridevo,
kāyapaṭipīḷanalakkhaṇaṃ dukkhaṃ, manovighātalakkhaṇaṃ domanassaṃ. Visādalakkhaṇo 1- upāyāso.
     Vitakkitanti abhiniropanavasena pavatto vitakko. Vicāritanti anumajjanavasena
pavatto vicāro. Etena etanti etena vitakkitena ca vicāritena ca 2- etaṃ
paṭhamajjhānaṃ oḷārikaṃ sakaṇṭakaṃ viya khāyati.
     Pītigatanti pītiyeva. Cetaso ubbilāvitanti cittassa ubbilabhāvakaraṇaṃ. 3-
Cetaso ābhogoti jhānā vuṭṭhāya tasmiṃ sukhe punappunaṃ cittassa ābhogo
manasikāroti. Sesaṃ sabbattha uttānatthamevāti.
                      Pañcakaniddesavaṇṇanā niṭṭhitā.
                           -----------
                        6. Chakkaniddesavaṇṇanā
     [944] Chakkaniddese yasmā kuddho vā kodhavasena sandiṭṭhiparāmāsī
vā sandiṭṭhiparāmasitāya kalahaṃ viggahaṃ vivādaṃ āpajjati, tasmā kodhādayo
"vivādamūlānī"ti vuttā.
     Chandarāganiddese kāmagehasitattā chandarāgā gehasitā dhammāti saṅgahato
vatvā puna pabhedato dassetuṃ manāpiyesu rūpesūtiādi vuttaṃ. Tattha manāpiyesūti
manavaḍḍhanakesu iṭṭhesu. Virodhāeva virodhavatthūni. Amanāpiyesūti aniṭṭhesu.
@Footnote: 1 cha.Ma. vighātalakkhaṇo     2 cha.Ma. vitakkena ca vicārena ca     3 cha.Ma. uppilabhāvakaraṇaṃ



The Pali Atthakatha in Roman Character Volume 54 Page 549. http://84000.org/tipitaka/read/attha_page.php?book=54&page=549&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=54&A=12896&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=54&A=12896&pagebreak=1#p549


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]